________________
प्राकृतप्रकाशे· युक्तस्य यो शेषादेशभूतौ तयोरनादौ वर्तमानयोत्विं भवति । शेषस्य तावत् , भुत्तं ( ३-१ क्लोपः, ३-५० द्वि०, ५-३० बिं०)। मग्गो (३-३ रोपः, ३-५० गद्वि०, ५-१ ओ)। आदेशस्य, लट्ठी (२-३२ सू० स्प०)। दिठी (१-१८ सू० स्प०)। हत्थो (३-१२ सू० स्प०)। अनादाविति किम् ? खलिअं ( ३-१ स्लोपः, २-२ त्लोपः, ५-३० वि०)। खंभो (३-१४ सू० स्प०)। थवओ (३-१२ सू० स्प०)। भुक्तम् , मार्गः, यष्टिः, हस्तः, स्खलितम् , स्तम्भः, स्तबकः ॥ ५० ॥
शेपादेशयोर्द्वित्वमनादौ-संयुक्तस्य अधः उपरि वा स्थिते व्यञ्जने लुप्ते यदवशिष्टं व्यञ्जनं तच्छेषः । यच्च युक्तस्यैव स्थाने आदिष्टं तदादेशः। तयोः अनादौ वर्तमानयोर्युक्ताक्षरस्य शेषादेशयोत्विम् । पूर्वश्चोदाहरणानि प्रपञ्चितानि, तत एवागन्तव्यम् । अथापि किञ्चिदुदाहियते, शेषस्य तावत्-भुक्तिः भुत्ती। रश्मयः-रस्सओ। श्रासक्तः-आसत्तो । तस्करः-तकरो। लग्नम् लग्गं । भोज्यम्-भोज । उल्का उक्का । विप्लवः-विप्पओ। निविण्णः-णिविणो। आदेशस्य-मर्यादा-मज्जादा। पर्याप्तम्पल्लाणं । कर्तनम् कट्ठणं । गतः-गड्डा । चेष्टा-चेट्ठा । प्रत्ययः पञ्चश्रो। आतोद्यम्-श्राश्रोजं । अनादावित्युक्तेर्नेह-स्थविरः-विरो । च्यवनः चवणो। ध्वजः-धनो। आदेशस्यादिस्थत्वान्नेह-स्तबकः-थवभो । स्पन्दः-फंदो। ध्यानम्-माणं। क्षीणः-खीणो । स्थ. विरा-थविराध्वजः-धी। युक्तस्येत्यधिकाराद् युक्तयोरेव शेषादेशयोदित्वम् । तेनेह नतटः-तडो। तडागः-तलाओ। विशेषः-विसेसो । 'बिन्द्वादीदूरपरस्येह द्वित्वं कस्यापि नेष्यते' । बिन्दोः संख्या-संखा । सन्ध्या-संझा। वक्रः वको। प्रस्विनम्-पासिणं । निष्पन्दः-णीसन्दो। 'ईदूताविदुतोः स्थाने स्यातां लक्ष्यानुरोधतः'। इतीकारः । उसिक्तः-ऊसित्तो । एवमेव लक्ष्यानुसारेण इदुतोरीदूतौ कल्पनीयौ ॥ ५० ॥ ___ इस सूत्र में संयुक्ताक्षर के अधः स्थित अथवा उपरि स्थित वर्ण का लोप करने पर जो अवशिष्ट रहे वह शेष तथा संयुक्त व्यञ्जन के स्थान पर जो हो वह आदेश कहलाता है। क्योंकि यह द्विस्वविधायक सूत्र 'युक्तस्य'३+९ के अधिकार में पठित है। तो यह अर्थ होगा-आदि में विद्यमान नहीं ऐसे युक्त अक्षर का जो शेष अथवा आदेश-स्वरूप व्यञ्जन हो उसे द्वित्व हो । पूर्व में अनेक उदाहरण आ गये हैं। फिर भी उदाहरण तत्तत् सूत्रों के शेष तथा आदेश के दिये हैं। किस-किस सूत्र के शेष तथा किस-किस सूत्र के आदेश के उदाहरण हैं, अतः उन सूत्रों को दिखाते हैं, उदाहरणों में स्वयं कल्पना कर लेना।
'सत्र शेष के-(२) कगचजतदपयवां प्रायो लोपः । (४) अधो मनयाम । (३) उपरि लोपः कगडतदपषसाम् । (५) सर्वत्र लवराम्।।
आदेशविधायक-(१०) यशय्याभिमन्युषु । (२१) पर्यस्तपर्याणसौकुमायेंषु ल। (३०)तस्य 2:1(२५) गर्ने । (२८)ष्टस्य ः। (३२)स्वथ्यां चलजाः।
आदि में लोपशेष-(३) उपरि लोपः कगस्तदपषसाम् । (४) अधो मनयाम् । (५) सर्वत्र लवराम्।