________________
तृतीयः परिच्छेदः। आत्मशब्दे युक्तस्य पकारो भवति । अप्पा (३-५० पद्धि, ५-४६ राजवत्कार्यम्-आअ)॥४८॥
आत्मनि पः-अत्र युक्तस्य वा पः स्यात् । अप्पा । अत्ता । अप्पाणो । 'अविकल्पेन पादेशो माहात्म्ये प्रतिपाद्यते' । माहप्यं ॥ ४८॥
आस्मन्-शब्द में संयुक्त स्म को विकल्प से पकार हो। (आत्मा) त्म को प आदेश हो गया। ६ से द्वित्व । अप्पा। पक्ष में-४ से मलोप। तकारद्वित्व । ५८ से आकार को हस्व । अत्ता। पक्ष में-'आत्मनोऽप्पाणो वा' इससे अप्पाण आदेश । अप्पाणो। माहात्म्यशब्द में नित्य 'स्य' को 'प' आदेश हो । (माहात्म्यम्) ४ से यलोप । त्मको पकार । ६ से द्वित्व । माहप्पं ॥४८॥
क्मस्य ॥ ४९॥ क्म इत्येतस्य पकारो भवति । रुप्पं (३-५० पद्वि० , ५-३० वि०)। रुप्पिणी (पू०)। रुक्म, रुक्मिणी । योगविभागो नित्यार्थः ॥ ४९ ॥ __ क्मस्य-क्म इत्यस्य पादेशः स्यात् । रुप्पं । रुप्पिणी । 'भवति स्थानिनो ड्मस्य कुडमलेऽपि पकारता' । कुंपलं । 'त्वस्य स्थाने कचौ कापि ग्धद्धब्धेषु च ढः क्वचित्' । मउक्कं । चच्चरं । विअहो । परिअड्ढी । वुड्ढो । थड्ढो । क्वचिदित्युक्तेर्नेहगत्तरो । संदिद्धो । णिसिद्धो । लद्धो ॥ ४९॥
क्म को प आदेश हो । (रुक्मम् )प आदेश, पूर्ववत् द्वित्व । रूपं । (रुक्मिणी) . रुप्पिणी । 'कुड्मल' शब्द में भी ड्म के स्थान पर पकार आदेश हो। (कुडमलम्) इम को पकार आदेश । ६१ से अनुस्वारागम। कुंपलं । अनुस्वार से पर को द्वित्व नहीं होता है, यह प्रथम बता आये हैं। त्व के स्थान पर कहीं ककार अथवा चकार होता है, और ग्ध-द-ब्ध को ढकार होता है। जैसे-(मृदुत्वम् ) स्व को ककार । ६ से कद्वित्व । ९ से ऋ को अकार । २ से दलोप। मउकं। (चत्वरम् )स्व को च आदेश। द्वित्व । चचरं । (विदग्धः) ग्ध को ढकार । ६ से द्विस्व । ७ से ड। २ से दलोप। विअड्ढो। (परिवृद्धिः) को ढ। ९ से ऋ को अकार । २ से वलोप। ५२ से इकारदीर्घ । ढ को द्वित्व । डादेश पूर्ववत् । परिअड्ढी। (वृद्धः) को आदेश। द्वित्व, ड आदेश ६+ ७ से । ११ से ऋको उकार । बुड्ढो । (स्तब्धः) ब्ध को ढ आदेश। पूर्ववत् द्वित्व, ड आदेश । २९ से स्त को थ आदेश। थढदो। 'चित्' कहीं ये आदेश होते हैं, सर्वत्र नहीं। अतः गत्तरो (गस्वरः)।(संदिग्धः) संदिदो। (निषिद्धः) णिसिद्धो। (लब्धः) लो । ३ से व-गलोप। ६+७ द्वित्व, दकार । २५ से न को ण । २६ से ष को स । णिसिद्धो । २ से नलोप । लद्धो॥४९॥ ___ नोट-नं. (६) शेषदेशयोक्विमनादौ । (४) अधो मनयाम् । (५८) अदातो यथादिषु वा। (६१) वक्रादिषु । (९) ऋतोऽत् । (२) कगचजतदपयवां प्रायो लोपः। (५२) सुभिसुप्सु दीर्घः। (७) वर्गेषु युजः पूर्वः। (११) उहत्वादिषु । (२९) स्तस्य थः। (३) उपरि लोपः कगडतदपषसाम् । (२५) नो णः सर्वत्र । (२६) शपोः सः।
शेषादेशयोर्दित्वमनादौ ॥५०॥