________________
६८
प्राकृतप्रकाशेशब्द के बिना केवल वृन्त-शब्द में भी 'ण्ट' आदेश होगा। अन्य कार्य पूर्ववत् । (वृन्तम् ) वेण्टं ॥४५॥
भिन्दिपाले ण्डः ॥ ४६॥ भिन्दिपालशब्दे युक्तस्य ण्ड इत्ययमादेशो भवति । भिण्डिवालो (२-१५ प= व् , ५-१ ओ)॥४६॥
भिन्दिपाले ण्डः-अत्र युक्तस्य ण्डादेशः । भिण्डिालो ॥ ४६ ॥ भिन्दिपालशब्द में न्द को ण्ड हो। (भिन्दिपालः) भिण्डिआलो ॥ ४६॥
विह्वले भहौ वा ॥ ४७॥ विह्वलशब्दे युक्तस्य भकारहकारौ भवतो वा । विन्भलो' (३-५० भूद्वि०, ३-५१ म् = , ५-१ ओ)। विहलो (३-५४ द्वित्वं न)। विह्वलः॥४७॥
विह्वले भो वा–अत्र युक्तस्य भो वा स्यात् । भिन्भलो। पक्षे–विहलो । 'हस्य भः क्वचिदन्यत्र गोजिहादावपीण्यते । गोइन्भा ॥ ४७॥
(आदेश्व) ____ आदेश्व-विह्वलशब्दे आदेर्वर्णस्य वा भकारः स्यात् । अत्र चकारग्रहणाद् यत्र संयुक्तस्य भकारस्तत्रैवादेरपि । भिब्भलो, विहलो ॥
विह्वलशब्द में ह को भकार हो। इससे ह को भकार हो गया। ६ से भकार. द्वित्व । ७ से पूर्व भ को बकार । अग्रिम आदेश्व' से वकार को भकार हो गया। आदि में भकार है, अतः उसे द्वित्व नहीं होगा। ओकार पूर्ववत् । भिन्भलो । पक्ष में५ से वलोप । 'न रहो' से हकार के द्वित्व का निषेध हो जायगा। विहलो । 'विह्वल' शब्द के अतिरिक्त अन्यत्र भी ह को म आदेश होता है। (गोजिह्वा)हको भ आदेश। द्वित्व, बकार पूर्ववत् । २ से जकार लोप । गोइन्भा। पक्ष में-जहाँ त को भ नहीं होगा वहाँ 'आदेश्च' से वकार को भकार क्यों नहीं होता है ! समाधान यह है कि-जहाँ ह को भ होता है वहीं आदि को भी म होगा यह चकारग्रहण से सूचित होता है। (विह्वलः) भिब्भलो। विहलो ॥४७॥
नोट-नं. (२५) नो णः सर्वत्र । (२) कगचजतदपयवां प्रायो लोपः। (२३) खघयधभां हः। (२६) शषोः सः। (२७) दशादिषु हः। (१७) संख्यायां च । (९) ऋतोऽत् । (३१) ए शय्यादिषु । (६) शेषादेशयोर्द्वित्वमनादौ । (७) वर्गेषु युजः पूर्व। (५) सर्वत्र लवराम् ।
आत्मनि पः॥४८॥
. १. वा विह्वले वो वश्च ८।२।५८ । विह्वले हस्य भो वा भवति तत्सन्नियोगे च विशब्दे वस्य वा मो भवति । मिम्मलो। हे० । २. क्वचिद् वेम्मलो, तत्र पिण्डसमत्वादेत्वं बोध्यम् । ३. संजीवनीसम्मतः पाठः। ४. इदं सूत्रं नास्ति मामहवृत्ती।