________________
तृतीयः परिच्छेदः ।
६७
न्मो मःम इत्यस्य मः स्यात् । उम्माश्री । सम्मग्गो | जम्मो ॥ ४३ ॥
न्म इसको म आदेश हो । ( उन्मादः ) न्म को मकार हो गया । ६ से मकारद्वित्व । २ से दकारलोप । ४२ से ओकार । उम्माओ । ( सन्मार्गः ) म आदेश, द्वित्व । ५ से रेफलोप । द्वित्व । ५८ से आ को अकार | ओश्वादि पूर्ववत् । सम्मग्गो । ( जन्म ) न्म को मकार । द्वित्व | 'नसन्तप्रावृ० ४+१८ से पुंलिङ्ग । ओकार पूर्ववत् । जम्मो ॥ ४३ ॥
नोट - नं. (२५) नो णः सर्वत्र । (३) उपरि लोपः कगडतदपषसाम् । (६) शेषादेशयोर्द्वित्वमनादौ । ( ७ ) वर्गेषु युजः पूर्वः । (१०) इहण्यादिषु । ( ४२ ) अत ओत्सोः । (५) सर्वत्र लवराम् । (५८) अदातो यथादिषु वा । (३२) त्यथ्यद्यां चछजाः । नज्ञपञ्चाशत्पञ्चदशेषु णः ॥ ४४ ॥
न ज्ञ इत्येतयोः पञ्चाशत् - पञ्चदशशब्दयोश्च युक्तस्य णकारो भवति । म्नस्य, पज्जुण्णो ( ३-३ र्लोपः, ३-२७ घ् = ज्, ३-५० जणयोद्वि०, ५-१ ओ ) । ज्ञस्य' जण्णो ( २-३१ य् = ज्, शे० पू० ) । विण्णाणं ( ३-५० द्वि०, २-४२ न् = ण्, ५ - ३० बिं० ) । पण्णासा ( २-४३ शू= स, ४-७ त् = आ, शे० पू० ) । पण्णरहो ( ३-५० द्वि०, २- १४ द् = र्, २-४४ श् = द्द्, ५-१ ओ ) । प्रद्युम्नः, यज्ञः, विज्ञानम्, पञ्चाशत्, पञ्चदश ॥ ४४ ॥
नज्ञपञ्चाशत् पञ्चदशसु णः - नज्ञयोः पञ्चाशत् - पञ्चदश इत्येतयोर्यो युक्तो वर्णरतस्य णः स्यात् । पज्जुण्णो । णिण्णा । श्रहिण्णाणं । विष्णाणं । पण्णासा। पण्ण रह ॥४४॥ न, ज्ञ - इन अक्षरों को और पञ्चाशत् - पञ्चदश शब्दों के युक्त वर्ण को णकार हो । ( प्रचुन्नः ) ५ से रलोप । ३२ से द्य को जकार । न को णकार । द्वित्व, ओकार पूर्ववत् । पज्जुण्णो । ( निम्नगा ) न कोण । द्वित्व । २५ से न को ण । २ से गलोप । णिष्णआ । 'णिष्णगा' व्यवहार्य है । ( अभिज्ञानम् ) ज्ञ को णकार । द्वित्व । २३ से भ को हकार । २५ से न को णकार । अहिण्णाणं । एवम् ( विज्ञानम् ) विण्णाणं । ( पचाशत् ) व को णकार । द्वित्व । २६ से श को स । 'खियामात्' से आकार । पण्णासा । (पञ्चदश ) '' को णकार, द्वित्व । २७ से ह । १७ से रेफ । पण्णरह ॥ ४४ ॥ तालवृन्ते टः ॥ ४५ ॥
6
तालवृन्ते युक्तस्य ण्ट इत्ययमादेशो भवति । तालवेण्टअं ( १-१० सू० स्प० ) ॥ ४५ ॥
तालवृन्ते ण्टः - श्रत्र युक्तस्य ण्टादेशः स्यात् । तालवेण्टं । वृन्तशब्दस्य प्राधान्येनाभिप्रेतत्वात्तालपदोपपदं विनापि ण्टादेशः । ( वृन्तम् ) वेण्टं ॥ ४५ ॥
तालवृन्तशब्द में न्त को ण्ट हो। इससे न्त को ण्ट आदेश । ९ से ऋ को अकार । ३१ से एकार | तालंवेण्टं । प्रधान वृन्तशब्द ही विवक्षित है । ताल
१. शो ञः ८।२।८३ । शः सम्बन्धिनो अस्य लुग् भवति । संज्ञा, सण्णा । कचिन्न भवति, विष्णाणं । हे० ! २. संजीवनीस्थः पाठः ।