SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २६० प्राकृतप्रकाशेतुम्हाणं-(शौ०), तुषाण, तुवाणं, । (त्रि-)शब्दः उहाण, मे, वो = युप्माकम् ।। तिणि = यः । तिणि = जीन् स०-तह ६-३०, तई, ए, तुजम्मि , | २। तीहिं %Dविभिः ३ । तीहितो = तुम्मम्मि, तुमए, तुमम्मि, तुमाइ, तुम, त्रिभ्यः ५। तिण्णं त्रयाणाम् । तुम्मि, तुम्हम्मि, सुवम्मि, पइ-स्वयि । तीसु= त्रिषु । तुमसु, तुझासु, तुझेसु, तुम्भसु, (चतुर्-)शब्दः । तुम्भासु, तुम्मेसु, तुम्भासु,तुम्हसु, तुम्हा- चत्तारो, चउरो, चत्तारि-चत्वारः, सु-(अप०), तुम्हेसु, तुवसु, तुवेसु, चतस्रः, चत्वारि, ।। चउहि = चतुर्भिः उस, तुहसु, हेसु - युष्मासु। ३। चउहितो: चतुर्व्यः ५। चउणं % अथ संख्यावाचकाः शब्दाः । चतुर्णाम् । चउसु = चतुर्यु । (द्वि-)शब्दः । (पान्-शब्दः प्र०-दुण्णि, दोषि, दोणि, दुवे, दो, पञ्चे, पक्ष = पञ्च । पर्छ = पञ्च । थे, वेणि = द्वौ । एवं द्वितीया । दोहिं, पञ्चेहि = पञ्चभिः ३। पञ्चहितो पचभ्यः दोहि-द्वाभ्याम् । वेहि, विहि, दोहितो, ५। पञ्जह = पनानाम् ६ । पोसुदोसुंतो, वेहितो-द्वाभ्याम् ६-५ । पचासु । स्त्रीलिङ्गे नपुंसके चादन्तव- .. दुण्ह, वैष्ण-इयोः, दोसु, वेसु-द्वयोः। । दूपाणि बहुवचन एव। . इति प्राकृतप्रकाशे परिशिष्टे शब्दरूपावलिः समाप्ता ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy