________________
धातुरूपदिग्दर्शनम्
भू-सतायाम् (वर्तमाने ) -
=
प्र० पु०, एक० - होइ, हुवइ, होए, हुवए, हवइ, हवति, हवेइ, भोदि, होज्जह, होजा, होज्जाइ भवति, भूयते च । एवमन्यत्र । बहु० - होन्ति, हुवन्ति भवन्ति । म० पु०, एक० - होलि, होसे, हुवसि, हुवसे, हवेसि = भवसि । बहु० - होह, होहित्य, हुबह, हुवहित्था = भवथ । उ० पु०; एक० - होमि, हुवमि = भवामि । बहु० - होमो, होमु, हुवामो, हुवासु =भवामः ।
हुवामि,
( भूते ) -
"
प्र० एक० - होहीअ, हुबीभ = अभ वत्, बभूव, अभूत् । बहु० - होहीअ, हुबीअ = अभवन् बभूवुः, अभूवन् । म० एक० - होहीअ, हुबील= अभवः, बभूविथ, अभूः । बहु०-होहीभ, हुबीअ = अभवत, बभूव, अभूवन् । ० एक० - होहीअ, हुवीअ =अभवम्, बभूव, अभूवम् । बहु० - होहीअ, हुबीम = अभवाम, बभूविम, अभूम । (भविष्यति ) -
प्र० एक० - होहिड, हवहिर, होज्ज, होज्जा, होउअहिर, होज्जाहिद, होस, होही = भविष्यति, भविता । बहु०होहिन्ति, हुविहिन्ति = भविष्यन्ति, भवितारः ।
म०, एक०
- होहिसि, हुविहिहि, हुविहिसि, होहिहि = मविष्यसि, भवितासि । बहु० - होहित्था, होहिडु, डुविथा, हविहिह = भविष्यथ, भवितास्थ ।
४० एक० - होस्सामि, होस्सामो, होहामि, होहिमि, होस्स, होहिमो = भविष्यामि, भवितास्मि । बहु०होहिस्सा, होहित्था, होहिओ, होहिमु, होहामो, होहामु, होहाम, होस्सामो, होस्सामु, होस्साम = भविष्यामः, भवितास्मः ।
( विध्यादिषु ) -
प्र०, एक० - होउ, भोदु, होदु, हुवठ, हुबदु, हुज्ज, होज्ज, होनट, होज्जा, होजाउ = भवतु भवेत् । बहु०-होन्तु, हुवन्तु हवन्तु = भवन्तु, भवेयुः । म० एक० - होस्, हुविहि, हुवसु, हवेहि = = भक भवेः । बहु० - होह, हुवह इत्यादि = भवत, भवेत ।
उ० एक० - होमु, हुवसु-इत्यादि = भवानि भवेयम् 1 बहु० - होमो, हुवमो
= भवाम, भवेम ।
( हेतुहेतुमद्भावे )
प्र० एक० - होय, होमाणं = अभ विष्यत् । बहु० - होज्ज, होज्जा, होहिन्दि, हुविहिन्ति इत्यादि = अभ विष्यन् ।
म० एक० - होय, होज्जा, होहिहिसि, विहिसि होमाणं- इत्यादि = अभ