________________
३००
विषयः । ब०- होज्ज, होजा, होहित्था
होमाणां - इत्यादि = = अभविष्यत । उ० एक० - होज्ज, होज्जा होस्सामो, होमाण - इत्यादि = अभविष्यम् । बहु० होता, अभज्जा, होज्ज = अभविष्याम | कृञ् करणे । ( वर्तमाने )
प्र० - कुणाइ, करइ = करोति । कुणन्ति, करेहि = कुर्वन्ति ।
म० - कुणसि, करसि = करोषि । णह, कुणिस्था, करह, करिव्थाः कुरुथ ।
उ०- करेमि, करमि, कुणमि, करउं( हेमः ) = करोमि । कुणमो, कुणमु, कुणम, करमो, करमु, करम, करेमो, करेमु, करेम=कुर्मः ।
प्राकृतप्रकाशे
( भूते ) -
प्र० - काहीभ, अकासि, कासी, काही (हेम:) = चकार, अकरोत् अकार्षीत् वा । एवं सर्वत्र ।
( भविष्यति ) -
प्र० - काहिइ = कर्ता, करिष्यति वा । काहिन्ति = कर्तारः, करिष्यन्ति वा । म० - काहिसि = कर्तासि, करिष्यसि या । काहित्था, काहिह = कर्तास्थ करिष्यथ वा ।
उ०
० - काहं, काहिमि (हेमः) = कर्तास्मि, करिष्यामि वा । काहिमो, काहिमु, काहिम = कर्तास्मः, करिष्यामः ।
( विध्यादौ )
प्र०-कुण, करउ = करोतु । कुणन्तु, करन्तु = कुर्वन्तु ।
म० - कुणसु, कुणेसु, कुण, करहि, करि, करे = कुरु । करहा, करह, कुणह= कुरुत ।
१. शानचि, शंतरि वा कीरन्ती - इति हेमः | ३. ४ । २३, ८ । १७ ।
उ०- कुणमु, करमु, करेमु = करवाणि । कुणमो, करमो, करेमो = करवाम । एवं लिड्यपि । हेतुहेतुमद्भावे-कुणज्ञ, कुणज्जा, करज्ज, करज्जा- इत्यादि : अकरिष्यत् ।
=
( णिचि ) -
कराव, करावे, कारेइ = कारयति । एवं सर्वत्र ।
( कर्मणि ) -
=
किज्जदि, किज्जदे, कीरते, कीरह क्रियते इत्यादि ।
ण्यन्तात् - करीअङ्ग, करावीअइ, कराविज्जइ, करावीजई, करिज्जइ, कार्यते इत्यादि । कृत्सु, (के)
कम, कत, कद, कय, किअ = कृतः । एवम् - कारिअ, कराविभ = कारितः । ( क्त्वायाम् ) -
3
इति धातुरूपद्दिग्दर्शनं समाप्तम् ।
काउं, काऊणं, कदुअ, कंदुय, करवि, करिउ, करिडं, करिय, करिअ, करिवि, करेपि, करेष्पिणु, करेवि, करे विणु: एवमन्येषामपि रूपाणि समूझानि ।
= कृत्वा ।
=
२. ८. । २७ ।