________________
अथ कतिपयधातूनामादेशा व्याकरणान्तरेभ्यः प्रदर्श्यन्ते
ठाइ, थक्कइ, चिट्टइ, निरप्पइ-इति । भुजइ, जिमइ, जेमइ, कम्मेइ, | स्ना = भन्भुत्ता भण्हइ, समाणह, चमढइ, चइइत्यादि।
भाउडइ, णिउहुइ, बुबइ, मजइ, प्र-विश = रिशरिसइ = प्रविशति इत्यादि।
सुप्पाः १०१। श' = निभा
जल्प = जम्प । हेमस्तु कथ = जम्प दसइ, सइ, दावह, दक्खवइ, इत्यादि।
दश् = डस् आस = अच्छ, अच्छा इत्यादि।
स्तू = थुण .. गम् = .
थुणिज्जह, थुम्बई। दईइ, अइच्छइ-इत्यादि।
(दह = उज्ज्ञ, दह्) स्था =
अहिउलइ, भालुंखइ"। . इति परिशिष्टे व्याकरणान्तरेभ्यो धातूनामादेशाः समाप्ताः ।
१. मुजो भुज-जिम-जेम-कम्म-ण्ड-समाण-चमढ-चड्डाः ८।४।११० । हे। २. दृशेर्दाव-दस-दक्खवाः ८।४ । २२ । ण्यन्तस्य । हे। ३. गमिष्ययमासां छः ८।४ । २१५। .
४. गमेरई-अच्छाऽणुपज्जाऽवज्जसो-कुसाऽक्कुस-पच्चडु-पच्छन्द-णिम्मह-णी-णीणणीलुक-पदम-रम्म-परिषल-बोल-परिअल-णिरिणास-णिवहांऽवसेहाऽबहराः ८।४।१२। आला अहिपच्चुअ ८ । ४ । १६३ । समा गम्मिडः ८ । ४ । १६४ । मभ्यागम्मत्यः ८।४। १६५ । प्रत्याका पलोट्टः ८।४ । १६६ । ।
५. स्थष्ठा-था-चिट्ट-निरप्पाः १६ । उदष्ट-कुक्कुरो। १७ । बठर, उक्कुक्कुरा । ६. स्मातेरभुत्तः । १४।। ७. मस्जेराहु-णिउड-बुड्डाः।
८. दंश-दहोः २१८ । इतिः । शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा । २ । २ । एषु संयुक्तस्य को वा भवति । दट्ठ, डा, डछ, इति हे।
९.चि-जि-भु-हु-स्तू-ल-प-धू-गां णो इस्वश्च ८।२४१ ।
१०. न वा कर्ममावे यः क्यस्य च लुक् । २४२ । च्यादीनां कर्मणि मावे च वर्तमानानामन्ते विरक्तावकारागमो वा भवति, तत्सन्नियोगे च क्यस्य लुक् । धुम्वन्त स्तूयमानः। हे।
११. दहेरहिकडाऽलुखौ ४ । २०८ । है ।
.