________________
२९७
शब्दरूपावलिः (अस्मद्-)शब्दः
(युप्मद्-)शब्दः प्र०-अम्मि, अम्हि, अह, ही- प्र०-तं, तुम-(शौर०), तुमयं, (शौर०), महयं, अहम्मि ,, हर्ष, तुवं, तुह, हु, मा-(अपभ्रं०)= स्व. (अप०-हगे, महके) = अहं, वयं वा। । म् । उम्हे, तुजन, तुझे, तब्भे तुम्ह(माग.)-अहम् । अम्ह, अम्हा, (माग०), तुम्हाइं-(अप०), तुम्हेअम्हे, अम्हो , मे, मो, व, वयं . (शौर+अप०), तुम्हे, मे = यूयम् । (शौर०) वयम्।
द्वि०-तं, या-(अप.), तहद्वि०-अम्मि, अम्ह, अम्हि, महं, 1 (अप०), तुए, तुं-(शौर०), तुम, णं, गे, मं-(शौर०), मई, इ-(अप०), मे, वं, ह, पइं-(अप०), उ, उन्हे = मम, मम्ह, मि, मिमं=माम् । अम्ह, | स्वाम् । तुजम, तुझे, तुम्मे, तुम्हई, अम्हह, ई, अम्हे, (शौर०+ अप०), | तुम्हे, तुम्हेहि-(अप०), तुम्हे, मे, वो अम्हो, णे = अस्मान् ।
युष्मान् । तृ०-णे, मइ-(अप०), मई, मए,
| तृ०-तइ, तई, ए-(शौर०), ममए, ममं, ममाइ, मयाइ, मि, मे =
तुमह, ए, तुम, तुमाइ, तुमे, ते, दि, मया । अम्ह, अम्हाहि, अम्हे, अम्हेहि- दे, मई,मे, सइ, ए = स्वया । उज्झेहि, (शौर० + अप०), अम्हेहि, ६-४७ उम्हेहिं उम्भेहि, तुझेहि, तुम्भेहि, = अस्माभिः।
तुम्हेहिं, दुव्हेहि, भे-(शौर०)-युष्माभिः। पं०-महत्तो, मा-(अप०), महत्तो, .
पं०-तहत्तो, तत्तो, तर, तहिं तो, ममत्तो, महत्तो, मझु, मत्तो-(शौ०),
तुजन, तुज्झत्तो तुज्यु, तुध, सुब्भ, मह, ममादो-(शौर०) = मत् ।
तुम्भत्तो, तउहों, स-(अप.), तध्रुअम्हत्तो, अम्हहं, अम्हेहितो.-(अप०) होन्त, तज्झुहोन्त, तुवतो, तुहतो, तुम्हा- अस्मद् । १०-अम्ह, भम्हं, मेह, मझ, मज्ड,
दो-(शौर०) स्वत् । उम्हत्तो, तुज्यत्तो, मज्जा, मम, मह-(शौर०), महं,
तुम्मतो, तुम्हत्सो, तुम्हई, तुम्ह-(अप०), महु-(अप०), मद्य-(अप०), मे
तुम्हत्तो, तुम्हाहितो-(शौर०)-युष्मत् । (शौर०) मम । अम्हं, अम्हहं, प०-उज्न, उन्म, उन्ह, तव, उपह, अम्हाण-(शौर०), गे, गो, मजहाण, . ए, तइ, तउ, तु, तुं, तुझ, तुज्यु, मज्माणं, णं,महाण, महाणं अस्माकम् । तुष, तुम, तुम, तुमाइ, तुम, मा,
स०-महम्मि, मह-(शौर०+अप०), तुम्ह, हं-(शौ०), तुम्हे, तुव, तह, मई, मए-(शौर०), मज्जाम्मि, तुहं, ते (शो०), दि, दे (शौ०) तहममम्मि, महम्मि, ममाइ, मि, मे = (को०)-तव। उम्भाणं,उम्हाण, उम्हाणं, मयि । अम्हासु-(अप०), अम्हेसु- तु, तुम, तुज्झ, तुम, तुज्माण, तुजवाणं, (ौर०), मज्जोसु, ममेसु, महेसु=
तुम्म, तुम्भाणं, तुज्माण, तुम्भणं, उमाण, अस्मासुः ।
उमाणं, म्हम्हं-(अप०), तम्हहं,