SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २६६ प्राकृतप्रकाशे क = (किम्- ) शब्दः = प्र०-को = कः । के के का = का। का=काः । किं = किम् । काई = कानि । द्वि० कं = कम् । के = कान् । कं = कम् । का = काः । किं = किम् | काई = कानि । केहि केहि= तृ० - किणा, केण=केन । कः । काइ, काए, कीइ, कीए = कया । काहिं = काभिः | पं० - कम्हा, ( कुदो-शौ० ), कुसो, कुदो = कस्मात् । काओ, किणो, किहे, कीस, ( कहां अप० ) = कस्याः । कहितो, कसुंतो = केभ्यः । प०-कसु, कासु, कास, कस्स = कस्य । कास, केसिं, काणं = केषाम् । कास, काए, काइ, कहे, किस्सा, कास, कीभ, कीआ, कीइ, कीए = कस्याः । काण = कासाम् । स०- कहिं, कहिंस, कम्मि, कत्थं कस्मिन्, (कडुआ, कड्या, काला-काले ) । केसु, केसुं = केषु । काहे, कोहिं, कीए= कस्याम् । कासु, कीसु = कासु । इम = ( इदम्- ) शब्दः प्र०- ( अयं -8 -अप० ), अअं, अयं, इमो = अयम् । इमे = इमे । इमा, इअं, इमिया = इयम् । इमा = इमाः । इदं = इदम् । आयई = इमानि । द्वि०-इणं, इणमो, इदं = इमम् । इमु - ( सौर० ) = इदम् । आबई = इमानि । ( अप० ) इमण= इमम्र, इमे, जे = इमान् । - तृ० - इमिणा, इमेण, जेणं, इमणं अनेन । इमेहिं, एहिं जेहिं = एमिः । इमाइ, इमाए, इमीए = अनया । आहिं, इमाहिं = आभिः । पं० - इदो, इमादो, इसो = अस्मात् । इमेहिंतो, इमेसुंतो = एभ्यः । = = प० - अस्स, अयहो, इमस्स, से अस्य । इमाण, सि - ( शौर ० ) एषाम् । इमाइ = अस्याः । सिं = आसाम् । स०- अस्सि, इमग्मि, इमस्सि=अस्मिन् । एसु = एषु । इदो = इतः । इह, इहं= इह । इध = इह । ( अदस्- ) शब्दः = प्र० - अह = असौ पुं० | अह = असौ स्त्री० । अह = अदः न० । अमू = असौ पुं०, स्त्री० । अमुं =अदः न० । ओइ अमी, अमून् । अमुणा = अमुना । इअम्मि, अयम्मि = अमुष्मिन् । अमूसु= अमूषु । अन्यत्सुगमम् । ( एतत्- ) शब्दः = प्र० - इणम्, एस, एसो, एहो = एषः । इणमो, एसा, एह, एही : एषा । एआ = एते, एताः । द्वि०- एअ, एद, एस, एहु एतम् । एआइ = एतानि । एतान् । = एतत्, एइ = तृ० - एएण, एदिणा - एतेन । एवाए = एतया । पं० - एआओ एताई, एसो = एतेभ्यः । = एतस्मात् । प०- एअस्स, एक्स्स= एतस्य । एदाइ, एआण = एतेषाम् । स० - अयम्मि, इम्मि, एअम्मि, एमस्लिं, एत्थ = एतस्मिन् । एयेसु = एतेषु । एस,
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy