________________
स्स = राशः ए० । राखणं, राईणं,
रायाणं
= राज्ञाम् ब० ।
स०
० - शइम्मि,
शि = राशि ए० । राइसु,
शब्दरूपावलिः
राखम्मि, राए, रा.
राएसु,
राएसुं = राजसु ब० ।
सं० - राधा, रामं, रायं = हे राजन् ए० । लाखा = राजन् ' । शेषं प्रथमावत् ।
एवं ब्रह्मन् युवन् अध्वन्-एव
"
मादयो यथालच्यमवगन्तव्याः ।
अथ सर्वनामानि त्रिषु लिङ्गेषु । सव्व = ( सर्व - ) शब्दः सम्वो = सर्वः । सब्वे = सर्वे १ सव्वं = सर्वम् | सब्वे = सर्वान् २ | -सन्वेण = सर्वेण | सम्वेहिं = सर्वैः ३ । सव्वदो, सन्वत्तो, सव्वदुः, सम्वहि सर्वस्मात् । सेहितो, सब्वेसुंतो = सर्वेभ्यः ५। सव्वस्स = सर्वस्य । सवेसिं, सम्वाणं सर्वेषाम् ६। सव्वहिंस, सम्बम्मि, सम्वस्थ, सम्वहिं = सर्वस्मिन् । सग्वेसु, सब्वेसुं = सर्वेषु ७ स्त्रीलिङ्गे नपुंसके
=
;
चादन्तवत् ।
"
त = ( तत्- ) शब्दः
प्र०स, सो, सु = सः । ति, ते = ते । सा = सा । ता, ताओ, ताउ, तीभो = ताः । त, तं = तत् । ताइँ तानि ।
=
-२६५
तदो, ६-१० ता, ताओ = तस्मात् । तो ४-१०, = तेभ्यः ।
ततो ६- १०,
1
द्वि० - तं तम् । तं ताम् | ते=तान् । क्लीबे प्रथमावत् । तृ०-पेण, तिणा, तेण, सेणं, नेन: तेन । मेहिं, तेहि, तेहिं तैः । णाए, तिम, नाइ = तया । ताहि = ताभिः । पं० - सम्हा, ततो, ३-१० तहा,
-
प०-तस्स, तसु तासु = तस्य । ताण, ताणं, तास, तेसिं = तेषाम् । त, तास, ताए, तिस्सा, ती, तीए, तीसे = तस्याः । तसिं = तासांम् |
स०
- तम्मि, तहिंस, तर्हि = तस्मिन् । तइआ = तदा ६-८, तस्मिन् काले । ताला, ताहे, काले । ताहिं = तस्याम् । सीए, तासु = तासु ।
2
ज = ( यद्- )शब्दः
प्र० - जो, जु = यः । ज, जि= ये ! जा, जी = या । जाभो, जीओ = याः । ज, जु, (धु - अप० ) = यत् । जाहूं = यानि ।
द्वि० - जं=यम् । जे=यान् । जं=याम् । तृ० - जिणा, जेण = येन । जेहि=यैः । जीस = गया ।
जंतो, जदो, ( जहां
पं० - जम्हा, अप० ), काले- जाओ : = यस्मात् । तुमत्तो, तुम्ह, तुम्हतो, तुम्ह, (जाओअप० ), जाहिंतो, जासुंतो = बेभ्यः ।
१. इदं पेशाव्यां बोध्यम्, अन्यत् समानम् ।
प० - जसु, जाहं, जेसि, अस्स = यस्य । जिस्सा, जीए, जीसे, जास, जासु, जोसि, जाण = येषाम् । जहे= यस्याः । जाण=यासाम् ।
स० - जम्मि, जसि, जहिं यस्मिन्, ( जाला, जाहे ), जहआ = बढ़ा काले । जेसु = येषु । जीए, जाहिं = यस्याम् । जासु = यासु ।