SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ स्स = राशः ए० । राखणं, राईणं, रायाणं = राज्ञाम् ब० । स० ० - शइम्मि, शि = राशि ए० । राइसु, शब्दरूपावलिः राखम्मि, राए, रा. राएसु, राएसुं = राजसु ब० । सं० - राधा, रामं, रायं = हे राजन् ए० । लाखा = राजन् ' । शेषं प्रथमावत् । एवं ब्रह्मन् युवन् अध्वन्-एव " मादयो यथालच्यमवगन्तव्याः । अथ सर्वनामानि त्रिषु लिङ्गेषु । सव्व = ( सर्व - ) शब्दः सम्वो = सर्वः । सब्वे = सर्वे १ सव्वं = सर्वम् | सब्वे = सर्वान् २ | -सन्वेण = सर्वेण | सम्वेहिं = सर्वैः ३ । सव्वदो, सन्वत्तो, सव्वदुः, सम्वहि सर्वस्मात् । सेहितो, सब्वेसुंतो = सर्वेभ्यः ५। सव्वस्स = सर्वस्य । सवेसिं, सम्वाणं सर्वेषाम् ६। सव्वहिंस, सम्बम्मि, सम्वस्थ, सम्वहिं = सर्वस्मिन् । सग्वेसु, सब्वेसुं = सर्वेषु ७ स्त्रीलिङ्गे नपुंसके = ; चादन्तवत् । " त = ( तत्- ) शब्दः प्र०स, सो, सु = सः । ति, ते = ते । सा = सा । ता, ताओ, ताउ, तीभो = ताः । त, तं = तत् । ताइँ तानि । = -२६५ तदो, ६-१० ता, ताओ = तस्मात् । तो ४-१०, = तेभ्यः । ततो ६- १०, 1 द्वि० - तं तम् । तं ताम् | ते=तान् । क्लीबे प्रथमावत् । तृ०-पेण, तिणा, तेण, सेणं, नेन: तेन । मेहिं, तेहि, तेहिं तैः । णाए, तिम, नाइ = तया । ताहि = ताभिः । पं० - सम्हा, ततो, ३-१० तहा, - प०-तस्स, तसु तासु = तस्य । ताण, ताणं, तास, तेसिं = तेषाम् । त, तास, ताए, तिस्सा, ती, तीए, तीसे = तस्याः । तसिं = तासांम् | स० - तम्मि, तहिंस, तर्हि = तस्मिन् । तइआ = तदा ६-८, तस्मिन् काले । ताला, ताहे, काले । ताहिं = तस्याम् । सीए, तासु = तासु । 2 ज = ( यद्- )शब्दः प्र० - जो, जु = यः । ज, जि= ये ! जा, जी = या । जाभो, जीओ = याः । ज, जु, (धु - अप० ) = यत् । जाहूं = यानि । द्वि० - जं=यम् । जे=यान् । जं=याम् । तृ० - जिणा, जेण = येन । जेहि=यैः । जीस = गया । जंतो, जदो, ( जहां पं० - जम्हा, अप० ), काले- जाओ : = यस्मात् । तुमत्तो, तुम्ह, तुम्हतो, तुम्ह, (जाओअप० ), जाहिंतो, जासुंतो = बेभ्यः । १. इदं पेशाव्यां बोध्यम्, अन्यत् समानम् । प० - जसु, जाहं, जेसि, अस्स = यस्य । जिस्सा, जीए, जीसे, जास, जासु, जोसि, जाण = येषाम् । जहे= यस्याः । जाण=यासाम् । स० - जम्मि, जसि, जहिं यस्मिन्, ( जाला, जाहे ), जहआ = बढ़ा काले । जेसु = येषु । जीए, जाहिं = यस्याम् । जासु = यासु ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy