SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे २६४ ओकारान्ती लिङ्गगोशब्दस्य पपाठ । गावी, गाई, गोणी इवि रूपाणि भवन्ति, अतः ईकारान्त-ईवत् रूपाणि भवन्ति । गोपोतलिका रूपन्स्थाबम्तशब्दवज्ज्ञेयम् । अकारान्तो नपुंसकलिङ्गः वण = ( वन-) शब्दः प्र०-वणं = वनम् ए० । वणाणि, वाइ, वणाई = वनानि य० । एवं द्वितीया । सं०- हे वणं हे वन ए० । शेषं = पुंलिङ्गाकारान्तशब्दवत् । एवं धण कुल-प्रमृतयः । इकारान्त नपुंसकलिङ्गः दहि = ( दधि - ) शब्दः । प्र० - दहिं, दहि- दधि ए० । दहीणि, दहीहं, दहीइँ = दधीनि ब० । एवं द्वितीया । सं० - हे दहि- हे दधि ए० । शेषं प्रथमावत् । शेषं पुंलिङ्गेकारान्तशब्दवत् । उकारान्तो नपुंसकलिङ्गः महु = ( मधु ) शब्दः । प्र० - महु = मधु ए० । महूणि, महूहूं, महूहूँ = मधूनि ब० । एवं द्वितीया । . सं० हे महु = हे मधु, मधो ए० । शेषमुकारान्त पुंलिङ्गवज्ज्ञेयम् । नकारान्तः पुंल्लिङ्ग आत्मन् काब्दः प्र०-अत्ता, अत्ताणो, अप्पा, | अप्पाणो= आत्मा ए० । अप्पाणा, अप्पाणी, अप्पा = आत्मानः । अप्पा, अप्पाणो, अप्पाण ब० । अप्पं, अस्पभ्रं = द्वि० - अप्पाणं, आत्मानम् ए० । अप्पाणु, अप्पु, अप्पणो, अप्पाणो = आत्मनः ब० । · सृ० - अप्पणहुआ, अप्पणा, अप्पणिआ, अप्पेण, अप्पहो-आत्मना ए० । अप्पाणेहिं अप्पेहिं = आत्मभिः ब० । पं० - अप्पणाओ, 'अध्पणो, अप्पाओ, अप्पादो, अप्पा, अप्पाहि = आत्मनः ए० । अप्पाणाहितो, अप्पाणा सुंतो अप्पाहितो, अप्पासुन्तो = आरमभ्यः ब० । ष० - अप्पाणस्स, अप्पाणी = आत्मनः ए० । अप्पाणाणं, अप्पाणं = आत्म नाम ब० । अप्पे = आत्मनि स० - अप्पाणम्मि ए० । अप्पाणेसु, अप्पाणेसुं, अप्पसु = आत्मसु ब० । संब- हे अप्पं = हे आत्मन् - इत्यादि ' ए० । शेषं प्रथमावत् । राअ = ( राजन्- ) शब्दः प्र०- राय, राम = राजा ए० । राया, राधा, रायाणो, राआणो, राहणो = राजानः ब० । द्वि०-रायं, राअं = राजानम् । राया, रायाणो, राए, राधाणो : = राज्ञः प० । तृ० - राहूणा, राएण, रण्णा, राचिमा, रक्षा = राशा ए० । राईहिं, राएहिं, रायाणेहिं = राजभिः ब० । पं० - रण्णो, रायाउ, राभादो, राजादु, सआहि = राशः ए० । राईहितो, राईसुंतो, राजाहिंतो = राजभ्यः ब० । प० - राहणो, रम्णो, राजस्स, राय १. भगवद्-मवच्छब्दयोः सम्बोधने क्रमदीश्वरो भगवं, भवं इति प्राह । २. हेमचन्द्रेण विकल्पेन नान्तस्य पुंसि 'आणो' आदेशों विहितः । यथा- रामाणी, राजा । : क्रमदीश्वरेण - राहणा, राइग्णा, रण्णा-इति साधितम् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy