________________
शब्दरूपावलिः
રે नईए, मईई, नईम, नईशानद्याः | तु.-बहूए, वहूर, बहूआ, वहभा५०। ईण, गईणं, नईण, नईणं = वध्वा ५० । बहुहि, वहहिं = वधूमिः नदीनाम् ।
ब०। स०-गईए, गईइ, गई, गईमा,
पं०-वहूदो, बहुए, बहन, पहला, नईए, नई, नईअ, नईआ = नचाम्
बहू = वभ्वाः ए०। वहूहितो, बहू५० । गईसु, गईसुं = नदीषु ब०।।
सुंतो = वधूभ्यः१०। सं०-हे णइ-हे नदिए। शेषं प्रथमा
१०-वहुए, वहूर, बहूम, बहूओ = धत् । एवं गौरी-छाही-हलद्दो-प्रभृतयः ।
वध्वाः ए० । वहूण, बहूणं-वधूनाम उकारान्तः स्त्रीलिङ्गः (धेनु)शब्दः प्र०-घेणू = धेनुःए । घेणू, घेणूओ,
स०-वहूए, वहूह, वहूआ, वहलाघेणूउ = धेनवः १०।
वध्वाम् ए०। वहूसु,बहूसं-वधूषु ।
सं०-हे वह हे वधु ९०। शेषं हि०-घेणुं धेनुम् ए०। घेणू, घेणूलो, घेणूउ = धेनूः ब०।
प्रथमावत् । एवं वामोरु-प्रभृतयः ।
ऋकारान्तः स्त्रीलिङ्गः तृ०-घेणूए, घेणूह, घेणूम, घेणूमा
माअ-(मातृ)शब्दः । धेन्वा ए० । धेणूहि, धेनूहि = धेनुभिः
प्र.-माआ = माला ए० । मामा%D
मातरः ब.। .पं०-घेणूदो, घेणूइ, घेणूए, भेणूल, द्वि०-माअं, (मादरं शौर०)= घेणूला = धेन्वाः ए० । धेणूहितो, धेणू.
मातरम् ए० । माए = मातः ०। सुंतो= धेनुभ्यः ब०।
१०-मामआइ, मामा, मामामा, १०-घेणूए, घेणूह, धेणूआ = धेन्वाः
माआए % मात्रा ए० । माएहि, माषाए० । घेणूणं, घेणूण = धेनूनाम् प० ।
हिं% मातृभिः ब.। स०-घेणूए, घेणूड, घेणूत्र, घेणूआ= पं.-माबादो, मामाए, माया, धेन्वाम् ९० । घेणूसु, घेणूसुं धेनुषु · मामाआ = मातुः ए.। मामाहितो,
मामासुंतो-मातृस्याब। सं०-हे घेणु, घेणू हे धेनु । शेषं प०-मामाइ, सामाए, मामाल, प्रथमावत् । एवं तनु-रज-प्रिया- मामामा-मातुः एमाणाणं, मामाण प्रमृतवः।
= मातृणाम् । ऊकारान्तः स्त्रीलिङ्गः
स०-मामाइ,. मावापु, मावाब, पर-वधू-शब्दः
मामामा-मातरि ५०। मामासु,
मामासुं,= मातृषु ब०। बो, बहुत % वयः १०। ... . सं०-हे मान%Dहे मातः ए. शेवं हि०-वई-वधूम ए०। वहवहूरो, प्रथमावत् । हेमचन्द्रो मातृशन्दस्य
माजरा, माई इति स्पषमावत
'
ब०।