SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २६२ द्वि० - मालं = मालाम ए० । मालाउ, मालाओ, माला = मालाः ब० । प्राकृतप्रकाशे तृ०-मालाइ, मालाए = मालबा ए० । माहाहिं = मालाभिः प० । पं० - मालाए, मालादु, मालाहि, मालादो = मालायाः ए० । मालाहिंतों, माला सुंतो = मालाभ्यः ब० । मालाभ, मालाभा, मालाहि, प०-मालाइ, मालाए = मालायाः ९० | मालाणं, मालाण=मालानाम् ब० । स०-मालाइ, मालाए = मालायाम् ए० । मालासु, मालासु = मालासु ब० । : सं०-हे माले = हे माले ए० । हे माकाओ = हे माला: ब० । एवं बालाकता छाहा - हलद्दा-प्रभृतयः । स्वस्मनान्- दुहितृ-इत्येतेषां क्रमात् ससा, नणंदा, दुहिआ 'इत्यादेशा भवन्ति । एतेषां शब्दानां मालावद्रूपाणि ज्ञेयानि । इकारान्तः स्त्रीलिङ्गः (मति ) शब्दः प्र०-मती = मतिः ए० । मतिभो, मतिठ, मती = मतयः द० । हि०-मति = मतिम् ए० । मतिओ, मतिठ, मती = मतीः ब० । तृ० - मतिए, मतिइ, मतिभा, मतिअ = मत्या ९० । मतीहिं, मतीहि = मतिभिः य० । पं०-मतीअ, मतीआ, मतीए, मतीइ = मत्याः ९० । मतीहिंतो, मतीसुंतो= मतिभ्यः ब० । प०-मतीए, मतोइ, मतीआ = मत्याः ए० । मतीणं, मतीण = मतीनाम् ब० । स०-मतीए, मतीह, मतीअ, मतीभा= मत्याम् ए० । मतीसु, मतीसुं = मतिषु ब० । सं०-हे मती = हे मति ए० । हे मती, हे मतीआ = हे मतयः ब० । एवं रुचि बुद्धि-प्रभृतयः । ईकारान्तः स्त्रीलिङ्गःणई = (नदी) शब्दः प्र० - नई, नईआ, नई, नईआ=नदी ए० । ईओ, ईआ, नईओ, नईआ= नद्यः ब० । द्वि० - नई, नई = नदीम ए० । गई, ईओ, ईआ, नई, नईआ, नईआ नदीः ब० । = तृ० - ईए, नई, नईअ, जईआ, नईए, नई, नईअ, नईआ = नद्या ए० । ईहि, ईहिं, नईहि, नईहिं = नदीभिः ब० । पं० - नईए, ईअ, ईइ, ईआ, नईए, नई, नई, नईआ = नद्याः ए० । गई, ईहिंतो, नईसुंतो, नई, नईहिंतो, नईसुंतो = नदीभ्यः ब० । ० - नईए, ईई, ईअ, ईआ, प० १. दुहितृमगिन्यो धूंआबहिण्यौ ८२४१२६ । अनयोरेतावादेशौ वा भवतः । घूआ, दुहिआ= दुहिता । बहिणी, भरणी = मगिनौ । स्वत्रादेर्डा ८|३|३५|| स् त्रादेः स्त्रियां वर्तमानात् डाप्रत्ययो भवति । मातुः पितुः स्वसुः सिआछो ८ ३१३६ । मातृपितृभ्यां परस्य स्वस्-शब्दस्य सिमा, छा इत्यादेशौ भवतः । माउसि श्रा, माठवा, पिउसिया, पिउछा हे० ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy