________________
२६२
द्वि० - मालं = मालाम ए० । मालाउ, मालाओ, माला = मालाः ब० ।
प्राकृतप्रकाशे
तृ०-मालाइ, मालाए = मालबा ए० । माहाहिं = मालाभिः प० ।
पं० - मालाए, मालादु, मालाहि, मालादो = मालायाः ए० । मालाहिंतों, माला सुंतो = मालाभ्यः ब० ।
मालाभ, मालाभा,
मालाहि,
प०-मालाइ, मालाए = मालायाः ९० | मालाणं, मालाण=मालानाम् ब० ।
स०-मालाइ, मालाए = मालायाम् ए० । मालासु, मालासु = मालासु ब० ।
:
सं०-हे माले = हे माले ए० । हे माकाओ = हे माला: ब० । एवं बालाकता छाहा - हलद्दा-प्रभृतयः । स्वस्मनान्- दुहितृ-इत्येतेषां क्रमात् ससा, नणंदा, दुहिआ 'इत्यादेशा भवन्ति । एतेषां शब्दानां मालावद्रूपाणि ज्ञेयानि । इकारान्तः स्त्रीलिङ्गः (मति ) शब्दः
प्र०-मती = मतिः ए० । मतिभो, मतिठ, मती = मतयः द० ।
हि०-मति = मतिम् ए० । मतिओ, मतिठ, मती = मतीः ब० ।
तृ० - मतिए, मतिइ, मतिभा, मतिअ = मत्या ९० । मतीहिं, मतीहि = मतिभिः
य० ।
पं०-मतीअ, मतीआ, मतीए, मतीइ
= मत्याः ९० । मतीहिंतो, मतीसुंतो= मतिभ्यः ब० ।
प०-मतीए, मतोइ, मतीआ = मत्याः ए० । मतीणं, मतीण = मतीनाम् ब० ।
स०-मतीए, मतीह, मतीअ, मतीभा= मत्याम् ए० । मतीसु, मतीसुं = मतिषु
ब० ।
सं०-हे मती = हे मति ए० । हे मती, हे मतीआ = हे मतयः ब० । एवं रुचि बुद्धि-प्रभृतयः । ईकारान्तः स्त्रीलिङ्गःणई = (नदी)
शब्दः
प्र० - नई, नईआ, नई, नईआ=नदी ए० । ईओ, ईआ, नईओ, नईआ=
नद्यः ब० ।
द्वि० - नई, नई = नदीम ए० । गई, ईओ, ईआ, नई, नईआ, नईआ नदीः ब० ।
=
तृ० - ईए, नई, नईअ, जईआ, नईए, नई, नईअ, नईआ = नद्या ए० । ईहि, ईहिं, नईहि, नईहिं = नदीभिः ब० ।
पं० - नईए, ईअ, ईइ, ईआ, नईए, नई, नई, नईआ = नद्याः ए० । गई, ईहिंतो, नईसुंतो, नई, नईहिंतो, नईसुंतो = नदीभ्यः ब० । ० - नईए, ईई, ईअ, ईआ,
प०
१. दुहितृमगिन्यो धूंआबहिण्यौ ८२४१२६ । अनयोरेतावादेशौ वा भवतः । घूआ, दुहिआ= दुहिता । बहिणी, भरणी = मगिनौ ।
स्वत्रादेर्डा ८|३|३५|| स् त्रादेः स्त्रियां वर्तमानात् डाप्रत्ययो भवति ।
मातुः पितुः स्वसुः सिआछो ८ ३१३६ । मातृपितृभ्यां परस्य स्वस्-शब्दस्य सिमा, छा इत्यादेशौ भवतः । माउसि श्रा, माठवा, पिउसिया, पिउछा हे० ।