SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ द्वि०-बाउं= वायुम ए० । बादवाउहूं, वाउहु ब० । जो = वायून् ( अपभ्रंशे ) । तृ० - वारणा = वायुमा ए० । वारूहि, वाऊहिं : = वायुभिः ब० । पं० - वाढदो, वाउदु, वाउहि = वायोः ए० । वाउहिंतो, वाउसुंतो - वायुभ्यः शब्दरूपावलिः ४०। प० - वाउस्स, वाउणो = वायोः ए० । वाडणं, वाउंण = वायूनाम् ब० । स०-वाउम्मि=वायौ ए० । वाऊसु, वाऊसुं = वायुषु ब० । - सं० - वाउ = हे वायो ए० । वाउभ= हे वायवः ब० । एवं कारु-गुरु-प्रभृतयः । हेमचन्द्रमतानुसारेण सर्वे ईकारान्ता ऊकाराम्ताश्च प्राकृते इस्वाः प्रयुज्यन्ते, अनिवायुवत्तेषां पाणि अतः भवन्ति । ऋकारान्तः पुंल्लिङ्गः पिअर = (पितृ - )शब्दः । प्र०- पिआ, (पिदा - शौरसेनी), पिअरो = पिता ए० । पिअरो, पिअरा = पितरः ब० । द्वि०- पिअरं, (पिदरं - शौर ० ) = पितरम् ए० । पिदुणो, पिअरे = पितॄन् ब० । तृ०- पिदुणा, पिअरेण = पित्रा ए० । पिअरेहिं, पिअरेहि: पितृभिः ब० । पं०- पिअरा, पिअरादो, पिधरादु, पिअराहि, (पिदुणो-शौर० ) = पितुः ए० । पिनरहिंतो, पिअरसुंतो ( पिदुहिंतो, पिदुसुंतो-शौर०)- पितृभ्यः ब० । = २३.१. प० - विअरस्स, (पिदुणो-शौर०) = पितुः ए० । पिवराणं, पिअराम, (पिदुणं - सौ० ) = पितृणाम् ब० । ०-पिअरे, पिअरम्मि, ( पिदुम्मि O स० शौर० ) = पितरि पु० । पिअरेसु, पिभरेसुं = पितृषु, (पिसु, पिदुसुशौर० ) ब० । सं०-हे पिथ, पिअर = हे पितः ए० । हे पिभरा = हे पितरः ब० । एवं जामातृ-भ्रातृ-प्रभृतयः । ऋकारान्तः पुंल्लिङ्गः भत्तार = ( भर्तृ- )शब्दः । प्र० - भत्तारो = भर्ता ए० । भत्तारा, भत्तणो = भर्तारः ब० । ६०। द्वि० - भत्तारं = भर्तारम् ए० । भत्तारें, भत्तणो = भत न् तृ० - भत्तारेण, भत्तणा = भर्ना ए० । भत्तारेहिं, भन्तुर्हि = भर्तृभिः य० । पं०-भत्तारा, भसारादु, भत्ताराहि, भत्तारादो, भन्तुजो = भर्तुः ए० | मन्ताराहिंतो, भत्तारासुतो, भन्तर्हितो, भसुसुंतो=भर्तृभ्यः ब० । १०- भत्तारस्स, भन्तुणो = भर्तुः ९० । भताराण, भन्तुणं == भतृणाम् ब० । ल० - मत्सारम्मि, भत्तम्मि, भत्तारे = भर्त्तरि ए० । भत्तारेसु, भन्तारेसुं, भसु, भत्सुं = भर्तृषु ब० । सं हे भत्तार = हे भर्तः ए० । हे भत्तारा = हे भर्तारः ब० । एवं कर्तृहोतृ-प्रभृतयः । आवन्तः स्त्रीलिङ्गः (माला) शब्दः प्र०-माला = माला ए० । माला, मालाउ, मालाओ = मालाः ब० ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy