SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ शब्दरूपावलिः अकारान्तः पुंलिङ्गः वच्छ = ( वत्स, वृक्ष - ) शब्दः प्रथमा - वच्छो = वत्सः, वृक्षो वा एवं सर्वत्र, ए०। वच्छा, वच्छे = त्रत्साः बं० । द्वि० - वच्छं = वरसम् ए० । वच्छा, बच्छे= वत्सान् ब० । २ तृ० - वच्छे = वरलेन ए० । वच्छेहिं, वच्छेहिहिं, वच्छेहि = वत्सैः ब० । पं० - चच्छा, वच्छाहि, वच्छाआ = बरसात् ए० । वच्छुतो, वच्छाठ, वच्छाहितो - इत्यादि । क्वचित् वच्छाहिंतो, वच्छातो, वच्छेहिंतो, वच्छेसुंतो = वरलेभ्यः ब० । प० - वच्छस्स = वत्सस्य ए० वच्छ्राण, वच्छाणं = वत्सानाम् ब० । स० - वच्छे, वच्छम्मि = वरसे ए० वच्छेहि, हूं = वरसेषु ब० । सं०-वच्छ, वच्छो = हे वत्स । शेषं प्रथमावत् । गोशब्दः पुंसिगावो, गावे इत्याद्यदन्तवत् । एवमेकारौकारान्तादयः । एवं देव- कसणइत्यादयः अकारान्ताः शब्दाः बोध्याः । इकारान्तः पुंल्लिङ्गः अग्गि = (अग्नि-) शब्दः प्र० - अग्गी = अनिः ए० । अ ग्गीओ = अग्नयः ब० । अग्गिणो" । द्वि०- अर्निंग : = अग्निम् ए० । अग्गी अग्गिणो = अग्नीन् ब० । तृ० -अग्गिणा = अभिना ए० । अग्गीहि, अग्गीहिं = अग्निभिः ब० । पं० - अग्गीदु, अग्गीहि, अग्गीदो = अग्नेः ए० । अग्गीसुंतो, अग्गोहितो = अग्निभ्यः ब० । प०-अग्गिस्स, अम्मिणो = अग्नेः ए० । अग्गिण, (अग्गोणं) क्वचित्, अग्गिणं = अग्नीनाम् ब० । स० -अग्गिग्मि = अग्नौ ए० । अग्गीसु, अग्गीसुं=अग्निषु ब० । सं०- अग्गि हे अग्ने ! ए० । शेषं प्रथमावत् । एवं गिरि-अह्मादयः । उकारान्तः पुंलिङ्गः वाउ = ( वायु-) शब्दः प्र० - वाऊ = वायुः ए० । वाउणो, वाऊओ, वाडओ = वायवः बं० | १. प्राकृतभाषासु द्विवचनं चतुर्थी विभक्तिश्च न भवतः । 'सर्वत्र षष्ठीव चतुर्थ्याः' इति क्रमदीश्वरः । यथा - विष्परस देहि । २. कल्पकतिकाकारमते वच्छेणं, वच्छाणं टामोरूपम् । ३. अपभ्रंशे सप्तम्या बहुवचने सुपि हूं वा कचिद्भवति । ४. अग्निशब्दस्य प्राकृते अग्गो, अग्गिणी इति द्वे रूपे भवत इति केचिद् । ५. क्रमदीश्वरः 'जस ओरोरिणश्चात्' इति सूत्रेण अग्गओ, अग्गरो, साहुभो, साइरो - इत्येतानि साधितवान् । ६. अग्गिओ, अग्गि, गुरुओ, गुरु, इति केषाञ्जिन्मते शसि रूपं स्यात् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy