________________
२९
अपभ्रंशविचारः घामादयोऽमर्थकाः ८४४२४ । आदिपदाद खाइं-इत्यादयः ।
तादर्षे केहि-सेहि-रेसि-रेसिं-तणेणः १४२५ । एते पत्र निपातास्तादये प्रयोक्तव्याः।
युग्मदादेरीयस्य द्वारः ८४३४ । अपभ्रंशे युष्मदादिभ्यः परस्य ईय-प्रत्ययस्य तार-इत्यादेशो भवति । तुहार । त्वदीयः ।
त्रस्य रेतहे ८४३७ । अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य अप्रत्ययस्य रेतहेइत्यादेशो भवति ।
तब्यस्य एइबउं-एज्वउं-एवा ८४४३८ । अपभ्रंशे तव्यप्रत्ययस्य एड्वर्ड, एम्बउं, एवा-इत्येत आदेशा भवन्ति ।
वस्व इ-इउ-इवि-अवयः ८४१४३९ । वरवाप्रत्ययस्य एते चस्वारभादेशा भवन्ति ।
तुम एवमणाऽणहमणहिं . ८४४४२। अपभ्रंशे तुमः प्रत्ययस्य एवम्-अणअणहम-अहिं-इत्येते चरवार आदेशा भवन्ति ।
तृनोऽणा ८४४३ । अपभ्रंशे तृन्प्रत्ययस्य अणभ-इत्यादेशो भवति ।
इवार्थे नं-नर-माइ-नाव-बाणि-जाणवः ॥१४। अपभ्रंशे इवार्थे एते षट् आदेशा भवन्ति । लिमतन्त्रम् ८४४५। अपभ्रंशे लिजमतन्त्रं म्यमिचारि प्रायो भवति। शौरसेनीवत् ११४४६ । अपभ्रंशे प्रायः शौरसेनीवत् कार्य भवति ।
व्यत्यया ८४४४७ । प्राकृतादिभाषालमणानां म्यत्यया भवति । यथा मागण्या-तिष्ठश्विष्ठः' इत्युक्तं, तथा प्राकृतपैशाचीशौरसेनीवपि भवति । पिछदि । अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शद-माणुश-शंश-भालके । कुम्भशहश्र वशाहे शशिदे । इत्याचन्यदपि द्रष्टव्यम् । न केवलं भाषालक्षणानां स्थाचादेशानामपि व्यत्ययो भवति । ये वर्तमानकाले प्रसिद्धास्ते भूतेऽपि भवन्ति । अह पेच्छहरहु सणभो। अथ प्रेक्षाशके तनय इत्यर्थः । आभासइ रयणीअरे । भावभासे रजनीचरानित्यर्थः। भूते प्रसिद्धा वर्तमानेऽपि-सोहीम एस वण्ठो । शृणोत्येष वण्ठ इत्यर्थः।
शेषं संस्कृतवस्सिद्धम् ॥४॥४४८ । शेषं यदा प्राकृतभाषासु अष्टमेनोकं तत्सताध्यायोनिबद्धसंस्कृतवदेव सिद्धम् । हेदृष्टिबसूरनिवारणाय छत्तं अहो। इस वहन्ती जयइ ससेसवराहसासदूरुक्खुया पुहवी । अत्र चतुर्थ्या आदेशो नोक्तः, स च संस्कृतवदेव सिद्धः । उक्तमपि कचित् संस्कृतवदेव भवति । यथा प्राकृते उरसशब्दस्य सप्तम्येकवचनान्तस्य ठरे, उरम्मि-इति प्रयोगौ भवतस्तथा कचिदुरसीत्यपि भवति । एवं सिरे, सिरम्मि । शिरसि । सरे, सरम्मि । सरसि । ____ अत्र लाटीचूलिकादीनां विशेषभेदाऽभावाच ग्रन्थविस्तरो वितन्यते । मागध्याचाः सविशेषं पूर्वमेवोक्ताः ।
इति हेमानुशासनेऽपभ्रंशविचारः समाप्तः। -
१९प्रा.प्र.