SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २८८ प्राकृतप्रकाशेबावसावतोदिम महि ८४४०६। अपभ्रंशे यावत्तावदित्यव्यययोर्वकारादेवयवस्य म, उं, महि-इत्येते अय आदेशा भवन्ति । 'जाम न निकुंभअदि सोहचवेडपडछ । ताम समत्तहं मयगलहं पह पह वजह ढक ॥' तामहि अच्छुड इयरु जणुसु अणुवि अन्तरु देह । ___वा यत्तदोतो.वड: ८४४०७ । अपभ्रंशे यद् सद् इत्येतयोरस्वन्तयोर्यावसावतोर्वकारादेवयवस्य डित् एवड-इत्यादेशो वा भवति । 'जेवदु अन्तर रावणरामहं । तेवदु अन्तर पट्टण-गामहं' । पने-जेत्तुलो, तेत्तलो। वेदंकिमोर्यादेः ८४४०८ । इयस्कियतोर्यकारादेरवयवस्य बित् एवड-इत्या. देशो वा भवति । एवढ अन्तरु । केवडु अन्तरु । पक्षे-एत्तलो, केत्तुलो । परस्परस्यादिः ८१४०९। अपभ्रंशे परस्परस्यादिरकारोभवति । अवरोप्परु। म्हो म्भो वा ८॥४॥४१२। अपभ्रंशे म्ह-इत्यस्य स्थाने म्भ-इत्यादेशो भवति । म्ह इति 'पचम-रम-म-स्म-झां म्हः' इति प्राकृतलक्षणविहितोत्र गृह्यते, संस्कृते सदसम्भवात् । गिम्भो। सिम्भो । 'बम्भ ते विरला के विनर जे सम्बंगछइल्ल । जे वंका ते बंचयर जे उज्जुअ ते बहब'। प्रायसः प्राउप्राइवप्राइम्बपम्गिम्बाः ४१४ । प्रायस् इत्येतस्य प्राउ, प्राइव, प्राइम्ब, पग्गिम्ब-इत्येत आदेशा भवन्ति । वान्ययो नुः ८१४१५ । अन्यथाशब्दस्य नुर्वा । कुतसः कर कहंतिहु ॥४१६ । स्पष्टम् । ततस्तदोस्तोः ८४१७ । स्पष्टम् ।। एवंपरंसमंधुवंमामनाक, एम्बपरसमाणुधुबुझमणाउं ८।४१८ । एवमादीनाम् यथाक्रमम् एम्बादय आदेशा भवन्ति । किला-ऽथवा-दिवा-सह-नहेः किरा-हवइ-दिवं-सहुं-नाहि ८४४१९ । यथाक्रममादेशा ज्ञेयाः। विषण्णोक्तवत्मनो बुन्न-वुत्त-विच ४२१। विषण्णादीनां यथाक्रमं . वुनादय आदेशा भवन्ति । ... शीघ्रादीनां वहिल्लादयः ८४२२। शीघ्रस्य-वहिलः। शकटस्य-घंधलः । अस्पृश्यसंसर्गस्थ-विहालः । भयस्य-द्रवक्कः । आत्मीयस्य-अप्पणः । असाधारणस्यसड्डलः । कौतुकस्य-कोडः। क्रीडायाः-खेडः । रम्यस्य-खण्णः। अद्भुतस्य-उकार । हे सखीस्यस्य-हेल्लिः। पृथकपृथगिस्यस्य-जुअंजुअः। मूढस्य-नालिअ-बढौ। नवस्यनवखः । अवस्कन्दस्य-दडवडः । सम्बन्धिनः-केरतणौ। मा भैषीरित्यस्यमन्भीसेति स्त्रीलिङ्गम् । यद्यद् दृष्टं तत्तदिग्यस्य-जाइट्टिा । हुहुरु-घुग्धादयः शब्द-चेष्टाऽनुकरणयोः ८॥१॥४२३ । अपभ्रंशे हुहुर्वादयश्शब्दानुकरणे घुग्घादयश्चेष्टानुकरणे यथासङ्ख्यं प्रयोक्तव्याः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy