________________
अपभ्रंशविचारः .
२८७. बनादी स्वरादसंयुकानां कसतयप गपवमाः ॥१९॥ अपभ्रंशेऽपदादो वर्तमानानां स्वरात्परेषामसंयुक्ताना क--त-ध-प-फा स्थाने ग-+-----माः प्रायो भवन्ति । कस्य ग:-'जं दिलं सोमम्गहशु असइहिं हसिउ निसंकु। पित्रमाणुसविछोहगरु गिलि गिलि राहु मयंक' । खस्न पा. 'अम्मिए सस्थावत्येहिं सुपिं चिन्तिज्जह माणु । पिए दिटठे हल्कोहलेण को चेबह अप्पाणु' । तयपफानां वधवमाः-'सबधु करेप्पिणु कपिदुं मई तसु बर समाउं सम्मु । अनादाविति किम् ? सबधु करेपिणु-अत्र कस्य गत्वं न । स्वरादिति किम् ? गिलिगिलि । असंयुक्तानां किम् ? एकहि । प्रायः इति कविध-अकिपा-इत्यादि।
मोऽनुनासिको बो वा ८४३९७ । तथोक्तस्य मस्य अनुनासिको वकारो वा भवति । कलु, कमलु । भवरु, भमरु । लाक्षणिकस्यापि-जिव, तिव, जेव, तेव। अनादाविस्येव-मयणु। असंयुक्तस्येत्येव-'तसु बर समलडं जम्मु । _अभूतोऽपि कचिद् ॥४॥३९९ । अपभ्रंशे कचिदविधमानोऽपि रेफो भवति । 'वासु महारिसि एउ भणइ बह सुइसत्थु पमाणु । मायहं चलण नवंताहं दिवे दिवे गंगण्हाणु' ॥ कचिदिति किम् ? वासेण वि मारह खंभि बढु।
भापद्विपरसम्पदा द इ ८४४०० । अपभ्रंशे आपद्-विपद्-सम्पदा दइकारो भवति । भावइ । विवह। संपह। प्रायोऽधिकारात्-'गुणहिं न संपइ कित्ति पर।
कथंयथातथाथादेरेमेमेहेचा डितः ८४४०१। अपभ्रंशे कथं, यथा, तथाइत्येतेषां थादेरवयवस्य प्रत्येकम् । एम-इम-इह-इध-इत्येते डितमत्वार आदेशा भवन्ति । 'केम समप्पउ दुटु दिणु किध रयणी छुहु होइ। गवबहुदंसणलालसर वहा मणोरह सोइ' ॥'ओ गोरीमुहणिजिभर बलि लुक्कु मिअंकु। भन्नु वि जो परिहवियतणु सो किवं भवइ निसंकु' । 'विवाहरि तणु रमणवणु किह ठिउ सिरिमाणंद । निरुवमरमु पिए पिनवि जणु सेसहो दिण्णी मुद' । एवं विधजिधावुदाहायौं ।
पारक्वाडकोरगीडशा दादेहः ८४४०२। एषां दादेरवववस्य रित एह. इत्यादेशो भवति । 'महं मणिबउ बलिराउ तुहुँ केहउ मग्गणु एहु । जेहु तेहु मषि
होइ बट सई नारायणु एहु॥ । मां इस: ८४४०३। भदन्तानामेषां पूर्वोकानां दादेरवयवस्य बहसइत्यादेशः । जइसो-तइसो-कहसो-महसो।
यत्रतत्रयोलस्व डिदेवस ८।४।४०४ । एतयोसस्य एत्थु, अत्तु-इत्येतो डितो भवतः। 'जह सो घडिदि प्रयावदी केथु वि लेप्पिणु सिक्खु । जेत्थु वि तेत्यु वि एत्यु जगि भण तो तहि सारिक्खु' । अत्तु ठिदो। तत्तु ठिदो।
रेल्थु कुत्राने ८४०५। कुत्राऽत्रयोस्त्रस्य रित्-पत्थु मादेशः। केत्थु कि, लेप्पिणु सिक्खु । जेत्थु वि, तेल्थु वि, एत्यु बगि।