________________
२९६
प्रतप्रकारोमध्यववस्वाचस्य हित ८३ । त्यादीनां मण्यत्रयस्य पदानं वचनं तसा.. पभ्रंशे हि-इत्यादेखो वा भवति ।
बहुत्वे : ८१ त्यादीनां मध्यत्रयस्य सम्बन्धि बहुम्वर्येषु वर्तमान पाचनं तस्मापभ्रंशे हु-इत्यादेसो भवति । 'बलिसम्मत्यणि महुमहशु लहुईहूबा सोइ । बइ इच्छा बत्तणउं देहु म मगहु कोई' । पो-इच्छह-दस्यादि।
भन्स्यत्रयस्यायस्य ७ ८३८५। स्यादीनामन्स्यत्रयस्थ पदाचं वचनं तस्याऽपभ्रंशे उं-इत्यादेशो वा भवति । - बहुस्खे हुं ॥३८६ । त्यादीनामन्स्यत्रयस्य सम्बन्धि बहुम्वर्येषु वर्तमानं पदचनं तस्य हु-इत्यादेशो भवति । 'खग्गविसाहिउं जहिं लहहुं पिय तहिं देसहिं जाहुं । रणदुभिक्खें भग्गाई विणु जुळ न वलाई' ॥ पते-लहिमु इत्यादि ।
हिस्वयोरिदुदेत् ८४३८७ । पक्षम्यां-(लोडादेशस्य संज्ञेयम) हिस्वयोरपभ्रंशे इ, उ, ए-इत्येते त्रय आदेशा वा भवन्ति ।
स्यस्य सः १३८८। अपभ्रंशे भविष्यदर्थविषयस्य स्यदादेः स्यस्य सो वा भवति । दिनहा जन्ति बप्पडहिं पडहिं मणोरह पच्छि। जं अच्छह तं माणिजह होसह करतु म अच्छि' । पवे-होहिहि । _ किये कीम् १९८९ । क्रिये इत्येतस्य क्रियापदस्थापनशे कीसु-इत्यादेशो वा भवति। 'सन्ता मोग जु परिहरइ तसुकन्तहो बलि कीम्। तसु दहवेण वि मुडियउं जसु खल्लिहरउं सीसु'। परे-साध्यमानावस्थात् क्रिये-इति संस्कृ. तशब्दादेष प्रयोगः । वलि किज्ज सुश्रणस्सु। ___ भुवः पर्याप्ती हुच ८॥३९० । अपभ्रंशे भुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च-इत्यादेशो भवति । 'अइ तुंगत्तणु जं थणहं सो छेयउ न हु लाहु। सहि जह केवंह डिवसेण महरि पहुन्चह नाहु' ।
पुगो ध्रुवो वा ८॥१॥३९१ । अपभ्रंशे बुगो = 'पुनः' धातोर्बुव-इत्यादेशो वा भवति । अवह सुहासिउ किंपि । पखे-'एत्तउं बोप्पिणु सउणि ठिउ पुणु दूसासणु बोप्पि । ता हउं जाणउं एहो हरि जइ अग्गइ बोपिः ॥
ब्रजेधूमः ८॥४॥३९२ । अपभ्रंशे बजतेर्धातोर्बुज-इत्यादेशो भवति । बुबहपुजेपि । बुजेप्पिणु।
शेः प्रस्सः ८३९३ । अपभ्रंशे शेर्धातोः प्रस्स-इत्यादेशो भवति । प्रस्सदि।
प्रहेण्हः ८।४।३९४ । अपभ्रंशे ग्रहे तोगुणह-इत्यादेशो भवति । पढ गृण्हेपिणु व्रत।
तच्यादीनां छोलादयः ८३९५ । अपभ्रंशे तषि-प्रभृतीनां धातूनां छोड़ इत्यादय आदेशा भवन्ति । मादिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहाः ।