________________
२९५
अपभ्रंशविचारः 'अंगिहिं गिम्हसुहच्छी तिल वणि मग्गसिरु । तह मुबह मुहपंकह आवासिउ सिसिरु' । 'हिजडा फुटि तडत्ति करिका लक्खेवें काई । देक्खउं हव विहिकाहं ठवह पहं विणु दुःखसयाई।
यत्तस्किम्भ्यो उसो डासुन वा ८४॥३५८ । अपभ्रंशे यत्-तत्-किम्-इत्येतेभ्यः परस्य उसो डासु-इत्यादेशो भवति । 'कन्तु महारउ हलि सहिए निच्छइं रूसइ जासु । अस्थिहिं सस्थिहि हस्थिहिं वि ठाउ वि फेडइ तासु' ॥ 'जीविङ कासु न वल्लहउँ धणु पुणु कासु न इटु । दोणि वि अवसरनिवडिअई तिणसम गणइ विसिटु ॥
स्त्रियां ढहे ८४॥३५९ । अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो . यत्तस्किम्भ्यः परस्य . उसो डहे-इत्यादेशो वा भवति । जहे, तहे, कहे-केरउ ।
यत्तदोः स्यमोघं त्रु ८।४।३६० । अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं धं, Q-इत्यादेशौ वा भवतः । अंगणि चिढदि नाहु धुं त्रु रणि करदि न भ्रन्ति' । पक्षे-तं बोलाइ जु निव्वहइ।
इदम इमु क्लीवे ८१३६ । स्थमोः परयोरित्येव । इमु कुलु तह तणउं । इमु कुलु देक्ख ।
एतदः स्त्री-पुं-क्लीवे एह-एहो-एहु ८।४।३१२ । अपभ्रंशे स्त्रियां, पुंसि, नपुंसके चर्तमानस्यैतदः स्थाने स्यमोः परयोर्वथासंख्यं एह, एहो, एहु-इत्यादेशा भवन्ति ।
एइ जसशसोः ८।४।३६३ । अपभ्रंशे एतदो जस्सोः परयोरेइ-इत्यादेशो भवति । जसः- एह ति घोडा एह थलि' । शस:-एह पेच्छ ।
अदस ओइ ८४३६४ । अपभ्रंशे अदसः स्थाने जसशसोः परयोरोइ-इत्यादेशो भवति ।
इदम आयः ८४३६५। अपभ्रंशे इदमशब्दस्य स्यादौ आय-इत्यादेशो भवति । 'आयई लोभहों लोअणई जाई सरइ न मन्ति । अप्पिए दिहा मउलिबाहिं पिए दिह विहसन्ति' । 'सोसउ म सोसउ चिज उअही वडवानलस्स किं तेण । जं जलइ जले जलणो आएण वि किं न पजत्तं' । 'आयहो दड्ढकलेवरहो जं वाहिउ तं सारु । जइ उन्मइ तो कुहह अह उज्झइ तो छारु' ।
सर्वस्य साहो वा ८४१३६६ । अपभ्रंशे सर्वशब्दस्य साह-इत्यादेशो वा भवति । ।
किमः काइंकवणौ वा ८।४३६७ । अपभ्रंशे किमः स्थाने काई, कवण-इत्यादेशी वा भवतः।
त्यादेरायत्रयस्य बहुवे हिं न वा ८४१३८२ । त्यादीनामाद्यत्रयस्य सम्बधिनो बहुवर्थेषु वर्तमानस्य वचनस्यापभ्रंशे हिं-इत्यादेशो वा भवति । 'मुहकवरिबंध तहे सोह धरहिं । नं मल-जुज्झु ससि-राहु करहिं ॥' 'तहे सोहहिं कुरल ममरउलतुलिअ । नं तिमिरडिंभ खेल्बन्ति मिलिअ ॥'