________________
२६४
- प्राकृतप्रकाशेबंकिम लोषणहं णिरु सावलि सिक्खेह । तिम तिम वम्महु निमम सरु खरपत्थरि तिक्खे ॥ अत्र स्यमशसां लोपः।
षष्टयाः ८।४।३४५। प्रायो लुग भवति । 'संगरसएहिं जु वण्णिभइ देक्खु अझरा कन्तु। आइमत्तहं पत्तंकुसहं गय कुम्भई दारन्तु' । पृथग्योगो लच्यानुसारार्थः ।
मामव्ये जसो होः ८४३४६ । अपभ्रंशे आमन्येऽर्थे वर्तमानाबाम्नः परस्य जसो हो-इत्यादेशो भवति । लोपापवादः । 'तरुणहो तरुणिहो मुणिउं मई करहु म अप्पहो घाउ'।
भिस्सुपोहिं ८४॥३४७ । भिस्-'गुणहिं न सपइ कित्ति पर'। सुप'भाईरहि जिव भारह मग्गेहिं तिहिं वि पयट्टई।।
त्रियां जसशसोरुदोत् ८४।३४८ । लोपापवादौ । जस:-'अंगुलिउ उजरियाओ नहेण' । शसः-'संदरसवंगाउ विलासिणीओ पेच्छन्ताण' । ___टा ए ८४३४९ । 'निअमुहकरहिं विमुद्धकर अन्धारइ पडि पेक्खह। ससिमण्डल-चिन्धमए पुणु काई न दूरे देक्खइ' ॥ जहिं मरगयकतिए संवलिअं ।
ङसङस्यो ८३५० । अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोङसङसिइत्येतयोहे इत्यादेशो भवति । उसः-तुच्छ माहे जम्पिरहे । उसे:-'फोडेन्ति जे हिअड अप्पणउं ताहं पराई कवण धिण । रक्खेजहों लोअहो अप्पणा वालहें जायाः विसमथण' ॥
भ्यसामोर्तुः ८।४।३५१ । अपभ्रंशे स्त्रियां वर्तमानानाम्नः परस्य भ्यस भामश्च हु-इत्यादेशो भवति । 'भल्ला हुआ जो मारिमा बहिणि महारा कन्तु । लजिजंत वासिअहु जद मग्गा घर एन्त' । वयस्याभ्यो वयस्यानां वेत्यर्थः ।
डेहि ८४१३५२ । अपभ्रंशे स्त्रियां वर्तमानानाम्नः परस्य डेहि (हिं)-इत्यादेशो भवति । 'अदा वलया महिहि गय अद्धा फुट तडत्ति'। — क्लीबे जसशसोरिं ८॥३५३ । 'कमलई मेलवि अलि-उलई करि-गण्डाई महन्ति'।
कान्तस्यात उं स्यमोः ८४१३५४ । अपभ्रंशे कोबे वर्तमानस्य ककारान्तस्य नाम्नो योऽकारस्तस्य स्यमोः परयोरु-इत्यादेशो भवति । तुच्छउं, भग्गउं, पसरिभउं । ___ सर्वादेडसेहा ८।४।३५५ । अपभ्रंशे सर्वादेरकारान्तास्परस्य सेहां-इत्यादेशो भवति । जहां-तहां। .. किमो डिह वा १३५६ । अपभ्रंशे किमोऽकारान्तास्परस्य डसेडिह-इत्या. देशो वा भवति । किह । 'तं किह वंकेहिं लोअगेहिं जोइजउं सय-वार' ।
डेहि ८।४।३५७ । सर्वादेरकारान्तरपरस्य-इस्येव । 'जहिं खण्डिजइ सरिणसरु छिज्जइ खग्गिण खग्गु । तहिं तहविह भडघडनिवहि कंतु पयासह मग्गु' | 'एकहिं अक्खिहिं सावणु अचहि भइवउ । माहट महिमल-सस्थरि गण्डस्थले सरउ' ।