________________
अपभ्रंशविचारः
२८३
क वि धर होइ विवालि । णवर मिअंकु वि सिंह तव जिह दिणयह क्षयगाडि ' ॥ अमा-मई मेलन्तहो तुज्छ ।
अम्हेहि भिसा ८|४|३७८ | अपभ्रंशे अस्मदो मिसा सह अम्हेहिं-इस्यादेशो भवति । 'तुम्हेहिं अम्हेहिं जं किअउं' ।
महु-मज्ञ्जुङलिङस्याम् ८| ४ | ३७९ | अपभ्रंशे अस्मदो ङसिना उसाच सह प्रत्येकं महु, मज्-इत्यादेशौ भवतः । महु, मज्झु = मत्, मम । ङसिना-महु होतठ गो । म हॉतर । ङला मज्यु पिएण । एवं महु ।
अम्महं भ्यसामभ्याम् ८|४|३८०| अपभ्रंशे अस्मदो म्पसा आमा च सह अम्महं- इत्यादेशो भवति । अम्महं- अस्मत् । आमा-अहवग्गा अम्महं तणा । अस्माकम् ।
सुपा अम्हासु ८|४|३८१| अपभ्रंशे अस्मदः सुपा सह अम्हासु-इत्या देशो भवति । अम्हासु ठिअं ।
स्यादौ दीर्घ स्वौ ८|४|३३०|
अपभ्रंशे नाम्नोऽन्तस्य दीर्घहस्वौ स्यादौ
प्रायो भवतः ।
स्वमोरस्योत् ८|४|३३|| अपभ्रंशे अकारस्य स्यमोः परयोरुकारो भवति । 'दहमुदु भुवण - भयंकरु तोसिअ संकरु णिग्गउ रहवरि चढिभड । चठमुहु छंमुहु शाइवि एक्कहिं लाइव णावह दहवें घड़िभउ' ॥
ङसे-हेंहू ८|३|३३६। अकारात्परस्य ङसेहैं-हु इत्यादेशौ भवतः । वच्छहे- हु | यसो हुँ ८|४|१३७ । अपभ्रंशेऽकारात्परस्य भ्यमः पञ्चमीबहुवचनस्य हुंइत्यादेशो भवति । 'जिह गिरिसिंगहुं पडिल सिलानु विचूरुकरे ।
सः सु-हो-स्वः ८|४|३३८ | अपभ्रंशे अकारात्परस्य ङसः स्थाने सु-हो-स्सुइति आदेशा भवन्ति । 'जो गुण गोवइ अप्पणा पंयंडा करइ परस्सु । तसु हउं कलिजुगि दुहहहों बलि किज्जट सुअणस्तु' ॥
आमोहं ८|४|३३९ | अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति । तणहं । हुँ चेदुमथाम् ८|४|१४० | अपभ्रंशे इकारोकाराभ्यां परस्यामो हुं, हं चादेशौ भवतः तरुहुँ । उणिहुं । प्रायोऽधिकारात्क चिस्सुपोऽपि हुं । दुहुं दिसिहि ।
1
ङसिभ्यस्ङीनां हे-हुं-हयः ८| ४ | ३४१ | अपभ्रंशे इदुद्भयां परेषां रूसि भ्यस्ङि-इत्येतेषां यथासंख्यं हे-हु-हि इत्येते त्रय आदेशा भवन्ति । ङसि 'गिरिहें सिलाबलु तरुहें फलु घेप्पड़ नीसावन्नु' । भ्यस्- 'तरुहुं वि वक्कलु फलु मुणि वि परिहणु असणु लहन्ति । सामिहुं एत्तिउ अग्गलउं आमद मिथु गृहन्ति' ॥ ङे- 'अह विरलपहाट जि कलिहि धम्मु' ।
स्वम् जलूसां लुक् ८|४|३४ । अपभ्रंशे सि-अम्-जस्-शस् इत्येतेषां लापो भवति । 'एइ ति घोडा एह थलि' इत्यादि । अत्र स्वमूजसां लोपः । 'जिम जिम