________________
अथ परिशिष्टम्
कर्पूरमञ्जरी-सेतुबन्ध-कुमारपाल न्तरेभ्योऽपभ्रंशादिभाषाप्रपञ्चाय परिशिष्टं प्रारभ्यते
तत्राऽपभ्रंशविचारः ।
युष्मदः सौ तुहुं ८|४ | ३६८ | अपभ्रंशे युष्मदः सौ परे तुहुं- इत्यदेशो भवति । तुहुं । स्वम् ।
जस् - शसो तुम्हे तुम्हई ८२४ ३६९ | अपभ्रंशे युष्मदः जसि शसि च प्रत्येकं तुम्हे तुम्हइं- इत्यादेशौ भवतः । तुम्हे, तुम्हइं जाणह, पेच्छइ ।
टाड्यमा पई तई ८|४|३७० | अपभ्रंशे युष्मदः टा-डि-अम् इत्येतैः सह पई, - देशौ भततः । टा-पई सुक्का । एवं तङ्कं । ङिना - 'पई मई बेहिं वि रणगयहिं को जयसिरि तक्केइ । केसहिं लेप्णुि जम-धरिणि भण सुहुं को थक्के' ॥ एवं-तई । अमा सह- 'पहूं मेहन्तिहें महु मरणु महं मेलन्तहो तुज्झु । सारस जसु जो वेग्गला सो वि किदन्तों सज्यु' ॥ एवं-तई सर्वत्र ।
बरितादिप्राकृतनिबन्धज्ञानाय ग्रन्था
भिसा तुम्हेहिं ८|४| ३७१| अपभ्रंशे युष्मदो मिसा सह तुम्हेहिं- इत्यादेशो भवति । तुम्हेहिं । युष्माभिः ।
ङसिङस्म्यां तर तुज्झ तुध ८|४|३७२ | अपभ्रंशे युष्मदो ङसिङस्म्यां सह तउ, तुज्झ, सुध इत्येते त्रय आदेशा भवन्ति । ङसिमान्तउ होतउ आगदो । तुझा होन्तर आगदो । सुध होन्तर आागदो । इसा- 'तर गुण-संप तुज्झ मदि तु अणुत्तर खन्ति । जइ उत्पत्तिं अन जण महिमण्डलि सिक्खन्ति' ॥ एवं-तुभ्र, तव ।
म्यसाम्भ्यां तुम्हहं ८|४|३७३ | अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हां- इत्यादेशो भवति । तुम्हहं होम्त आगदो। तुम्हहं केरउं धणु ।
तुम्हासु सुपा ८|४|३७४ | अपभ्रंशे युष्मदः सुपा सह तुम्हासु-इत्यादेशो भवति । तुम्हासु ठिक ।
सावस्मदो हउं ८|४|३७५॥ अपभ्रंशे अस्मदः सौ परे हउं इत्यादेशो भवति । 'तसु हउं कलिजुगि दुतहहों' ।
असूशसोरम्हे अम्हई ८|४| ३७६ | अपभ्रंशे अस्मदो जति शसि च परे प्रत्येकम् अम्हे - अम्हई- इत्यादेशौ भवतः । जसि अम्हे, अम्हई । वयम् । शसि-अम्हे, अम्हईं पेक्खइ । अस्मान् ।
टायमा महं ८|४|३७७। अपभ्रंशे अस्मदः टा-डि-अम् इत्येतैः सह मईइत्यादेशो भवति । मई । मया, मयि माम्। टा- 'महं जाणिउं पिश्रविरहिमहं