SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८१ वर्णानुक्रमणिका श " शस-टा-पिषु दीर्घत्वं वक्तव्यमिदुतोः खियाम् । शौरसेन्या विभाषासु भवेद् दिरपि तिप्तयोः । १८ शौण्डोर्येऽपि (च) रादेशः। ५६ श्वादिभ्य इतरस्यापि णोऽन्ते कचन एश्यते । ५६ वादीनां यो णकारोऽन्ते स कचिद्वा विधीयते । ३५ श्लेष्मशब्दे तु फादेशः म इत्यस्य प्रचक्षते । २ कस्कयोरत्र खादेशो व्यवस्थितविभाषया । २५ संख्यायाः कृत्वसो हुत्तं भाभिमुख्येऽपि दृश्यते । १६ संस्कारसंस्कृतादौ तु नित्यं बिन्दुर्विलुप्यते । ९ सम्भवत्येकवाध्यत्वे वाक्ये भेदश्च नेष्यते । ११ सर्वादिष्विदमो दीर्घो नस्वन्येषां कदाचन । ९ , , , ङसौ भवेत् । ४१ सावस्मदो भवत्यत्र म्मि इत्येष च पञ्चमः। १७-१(१) सुभगाया भवस्यत्र दुर्भगायाश्च गस्य वः।' १२ स्त्रियामपि सहैवामा स्याण सिं इदमोऽपि वा। २९ स्थितयोः परिवृत्तिर्वा हरिताले लरेफयोः । १४ स्थूणायें स्तस्य खः स्तम्भे नवन्यस्मिन् कदाचन । २२ स्वस्तयोरपि वा टस्वं क्रियते कापि शाब्दिकैः। २४ स्पात्तिडां हीम एकाचो वर्तमानेऽपि भूतवत् । १५ स्यात् प्रत्ययान्तरेऽप्यत्वं नियामन्यत्र चेदमः । २५- स्वार्थ का स्यात् डकारोऽपि को वा तस्मादपि स्मृतः । ४७ हस्य भः कचिदन्यत्र गोजिहादावपीप्यते। इति पद्य-पद्यांशानुक्रमणिका समाप्ता।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy