________________
२८०
परिच्छेदाङ्काः सूत्राङ्काः
३
४
प्राकृतप्रकाशे
पद्य-पद्यांशाः
भ
१९ भवति स्थानिनो ड्रमस्य कुड्मलेऽपि पकारता । २५ भवेतां मतुपोऽन्त्यस्य न्त आकारस्तथा क्वचित् । ४३ भिस्य सोम्पोरिवं राज्ञोऽकारस्य चेप्यते ।
भुत्रः प्रादेः परस्य स्थादादेशो हुन्छ इत्यपि ।
:} {
म
२४ मूल्यताम्बूलयोस्त्वोत्वम् ।
य
२७ यथाप्राप्तो चलोपोऽपि स्यथ्यद्येषु तु दृश्यते । २७ युष्मदोऽमि पदस्य स्याच्चतुर्थस्तु तुमे इति ।
र
४९ रुषो भवनैव क्वचित् ज्झो भावकर्मणोः । १६ रूपशब्दस्य सादृश्यादन्येऽन्येषां निपातिताः । ६२ रेफस्याधो हकारस्य लोपो भवति कुत्रचित् । २ रेफस्याधो हकारेऽपि लोपो भवति कुत्रचित् ।
१७ र्य - इत्यस्य रलोपोऽपि शौरसेन्यां प्रयुज्यते ।
ल
} {१ लक्ष्य क्रियातिपत्तौ वा न्तमाणावपि च क्वचित् ।
{
१७७ (१)
लुग्वा दुरुपसर्गस्य विसर्गस्य कचिद्भवेत् ।
२
३ लोपः साचो यकारस्य क्वचिचित्य कश्चिन्न वा ।
व
६३ वा विकर्षो विपर्यासो दीर्घेऽप्यत्वं च पूर्ववत् । ६२ वा विश्लेषो भवेद्वज्जे पूर्वस्य स्वर एव वा । १८ विध्यादौ प्रथमैकवे शौरसेन्यां दुरिष्यते । १८ विध्याद्यर्थेषु सिग्यासोरचादेशो विधीयते । १७ वेचा वेग्वलिओ स्यातां वारणे तूरणे तथा । २५-वेष्येते स्वार्थ इल्लोलौ, आभ्यां कः स्वार्थ एव वा ।
"