SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २८० परिच्छेदाङ्काः सूत्राङ्काः ३ ४ प्राकृतप्रकाशे पद्य-पद्यांशाः भ १९ भवति स्थानिनो ड्रमस्य कुड्मलेऽपि पकारता । २५ भवेतां मतुपोऽन्त्यस्य न्त आकारस्तथा क्वचित् । ४३ भिस्य सोम्पोरिवं राज्ञोऽकारस्य चेप्यते । भुत्रः प्रादेः परस्य स्थादादेशो हुन्छ इत्यपि । :} { म २४ मूल्यताम्बूलयोस्त्वोत्वम् । य २७ यथाप्राप्तो चलोपोऽपि स्यथ्यद्येषु तु दृश्यते । २७ युष्मदोऽमि पदस्य स्याच्चतुर्थस्तु तुमे इति । र ४९ रुषो भवनैव क्वचित् ज्झो भावकर्मणोः । १६ रूपशब्दस्य सादृश्यादन्येऽन्येषां निपातिताः । ६२ रेफस्याधो हकारस्य लोपो भवति कुत्रचित् । २ रेफस्याधो हकारेऽपि लोपो भवति कुत्रचित् । १७ र्य - इत्यस्य रलोपोऽपि शौरसेन्यां प्रयुज्यते । ल } {१ लक्ष्य क्रियातिपत्तौ वा न्तमाणावपि च क्वचित् । { १७७ (१) लुग्वा दुरुपसर्गस्य विसर्गस्य कचिद्भवेत् । २ ३ लोपः साचो यकारस्य क्वचिचित्य कश्चिन्न वा । व ६३ वा विकर्षो विपर्यासो दीर्घेऽप्यत्वं च पूर्ववत् । ६२ वा विश्लेषो भवेद्वज्जे पूर्वस्य स्वर एव वा । १८ विध्यादौ प्रथमैकवे शौरसेन्यां दुरिष्यते । १८ विध्याद्यर्थेषु सिग्यासोरचादेशो विधीयते । १७ वेचा वेग्वलिओ स्यातां वारणे तूरणे तथा । २५-वेष्येते स्वार्थ इल्लोलौ, आभ्यां कः स्वार्थ एव वा । "
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy