________________
२७३
वर्णानुक्रमणिका परिच्छेदाः सूत्रातः पद्य-पद्यांशाः
३५ तुम्हाहिंतो-तम्हाहितो-सुहितो युष्मदो सौ ।
अमी (चा)पि यः प्रोक्ताः पृथगादेशपत्रकात् । ८.३० इति कचिदादेशो विकल्पेन भिदिलिदोः। . .
__९ तो इत्यपि तदा प्राहुरादेशं उसिना सह । १९ स्वस्य स्थाने कचौ कापि ग्धदग्धेषु च ढः कचित् ।
५७ द्वित्वं कापि समासे स्वादशेषादेशयोरपि । २५-७ द्वित्वापचो लकारोऽपि करित्स्वार्थ इतीप्यते । ५७ देरशसभ्यो सह स्याता द्वावन्यो वेणि-वे इति ।
१८ नपुंसक इमा स्याचतुर्थ इदमः स्वमोः। १३ नपुंसके स्वमोः करवं न किमः स्यादलुप्तयोः। २७ न हत्वं खघयादीनां परेषां बिन्दुतो भवेत् । १८ नान्तं नपुंसके विदि पुखिोऽपि प्रशस्यते । ३६ निरः परस्य माछो वा स्याता मणमरो कचित् ।
२
२० परे हिच सह स्यातां धातूनां लटि कर्मणि । ३६-३७ पमसेऽपि पकारस्य फकारादेश इभ्यते।
१ परस्य कचिदीकारात् सोरोकारः प्रवर्तते । '३८ पाषाणेऽपि (1) षस्य हः। ३५ पित्रादिभ्यः परस्यापि सावाकार ऋतो.मतः। १२ पूर्वशब्दे विकर्षो वा पूर्वस्येवं च वस्य मः।
८ प्रतिशब्द तकारस्य रेफलोपावपि कचित् । ३८ प्राधान्याद् विसशब्दस्य स्यामादेशोऽचियां वा। १२ प्रोषे मुटे भवेत् खायौ लोके विशेष इस्तथा।
८ बहिस्सम्ये हलोऽन्त्यस्य रेफादेशो विभाषया । ५ ३७ बिन्दुदीयों विनाहाने राशो हे राम इत्यपि ।
भवनगवतोपिन्दुः सावनामन्त्रणेऽपि च ॥ } {बिन्दुष्टामोर्ण इत्यादी सबसवपि या चित् । ३} (३६ बिन्द्रादीदूत्परस्येह द्विस्वं शेषस्य नेष्यते ।