________________
२७८
परिच्छेदाङ्काः सूत्राङ्कःः
८
प्राकृतप्रकाशे
पद्य-पद्यशाः
२३ क्वापि क्वाप्रत्ययादेशे उभाण इत्यपीष्यते ।
६ क्वापि लोपानुबन्धस्य बुधा वाच्छन्त्यदन्तताम् ।
ख
४५ खनेः कापि म्म इत्येष स्यादम्स्यस्य हनेरिव । ३४ खादेशो नम्र देहस्वे न कुब्जे पुष्पवाचिनि ।
कु
४३ ङसिङयोर्जश्शसो राश इर्वादेशोऽनजादिके ।
{* डसेरतः परस्येह हिंतो इत्यपि दृश्यते ।
६ सेर्यदाऽऽहिरादेशौ नादन्तवदुतो विधिः ।
च
४२ चत्वारोऽन्येऽस्मदोऽमि स्युर्मिमं णो-अम-अम्ह च । १६ च वाह हे अहो हंहो णणे आहो हही सिहों ।
अविमो मुत्तु अह हो इत्याद्यास्तु चवादयः ॥ आहो अहो उताहो च है हे भो भोस्तथैव च । हंहो इत्यादयः शब्दाः स्युः सम्बोधनबोधकाः ॥ ४० च्छादेशः ब्रत्सयोः कापि न मन्यन्तेमनीषिणः ।
ज
१२ जसि दीर्घः शसि त्वेत्वं ष्णान्तां संख्यां विना भवेत् । १४ जृभेज॑मेति नादेशः सोपसर्गस्य दृश्यते । २० जहि-जो चैव दृश्येते विध्यादिष्वपि वा क्वचित् ।
४६ टाप्रत्ययेऽस्मदो भवः स्यातां द्वावपरावपि ।
ण
४७ जे-अम्हे-अम्ह-अम्हाण चत्वारोऽन्येऽस्मदो भिसि । ४२ णो डसेर्णत्वद्विस्वं स्याद्वाशो लोपम्र जस्य वा ।
त
३१ ता सम्बे-दिए-तुझ-तुमाइ - सु-सुमे-सुमाः । २८ राज्-तम्बे तम्हे चैव प्रयोऽन्ये युष्मदो ङसि । ३३ तीव्रार्थे तीच्णशब्दे व्हो निशितार्थे तु सो भवेत् । ३७ सखा-सम-सम्म इति त्रयोऽन्ये चापि युष्मदः ।