SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७७ वर्णानुक्रमणिका परिच्छेदाका सूत्राङ्काः पच-पांशाः (३७*(१) * उदुतः सविसर्गस्य दुःसहादौ विभाषया । १५ लुटो यन्मध्यमैकत्वं हित्था तेन समं कृतः। २७ एकस्वेऽपि भवेत् कापि धावतेर्धा विभाषया । २. एकाचां शिश्योर्मध्ये ज लक्ष्यवशाद्भवेत् । ११ एतदोऽपि डसा से वा त्रिलिङ्गयामिष्यते वुधैः । २० एवं लिङ्गविपर्यासो ज्ञेयः शब्दान्तरेष्वपि । २२ एस इत्येव सावाहुः स्त्रियामप्येतदः परे । ए सुप्यङिङसोः सूत्रे नेष्टं शेषाददन्तवत् । ३३ ऐ-औ-स्फ-व्य-ऋ-ऋ-~-~-प्लुतशपा बिन्दुश्चतुर्थी क्वचित् प्रान्ते हलङजनाः पृथग् द्विवचनं नाष्टादश प्राकृते । रूपं चापि यदात्मनेपदकृतं यद्वा परस्मैपदे __ भेदो नैव तयोश्च लिङ्गनियमस्ताहग यथा संस्कृते ॥ ओ २१ पोस्वं वा स्यामिरो माल्ये कचिदोत्वमुपस्य वा। ५१ ओस्वं सह नकारेण स्थादितो निर्झरेऽपि वा। ५९ कति-पञ्चादिशब्दानामामो ग्रहं नैव दीर्घता । ८ काले रेतदस्याहे एकशब्दादिया तु वा । ६ किंयत्तगयो भवत्यादयः स इत्येव तु वा ङसः । ६१ कृष्णशब्दे विकर्षो वा वर्णेऽर्थे नतु नामनि । २० क्रियातिपत्तिकालेऽपि ज-जा वेति न्त-माणवत् । ३९ क्वचित्रवाप्रत्ययस्येह उाण इत्यपीष्यते । ४५ कचित्तु हन्तेर्म इति आदेशो नेप्यते बुधैः । १२. क्वचिस्सस्य क्वचिस्पस्य लोपः स्पायर इष्यते । १ चिदन्यत्रापि(बुधैः)स्थस्य ठत्वमि(ह)प्यते । ३८ कचिद् दक्षिणशब्देऽपि तस्य हादेश इज्यते । ३ ३
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy