SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ERATRA E २७६ प्राकृतप्रकाशेपरिच्छेदाताः सूत्राकाः पद्य-पद्यांशाः ४ २५ अर्थे तस्येदमित्यस्मिनुल्ल, इलस्तु तद्भवे । ३ ४८ अविकल्पेन पादेशो माहारम्ये प्रतिपाद्यते । असमासे अआदेशः वेश्येतस्य प्रवतते । ..S ه ه .. ه ... م ........... ه س .. २९ आदिश्यते चित्रो धातोश्चेय इत्येष वा क्वचित् । १४ आदेशाविदमश्चान्यो पुंस्यअमिरं स्त्रियाम् । . ११ आयुरप्परसोः सो वा हलाऽन्त्यस्य विधीयते । २१ आन्द्रे विभाषा लस्वं स्यादाकारश्चेष्यते बुधैः। ८ माला इत्यपि यत्तद्भयां काले वाच्ये वदन्ति ते । ३३ आहुरे-दि-तु इत्यन्यानादेशानाङि युष्मदः । २८ आहुरोत्वं णिचः स्थाने म्यादाविर्युगपत् कचित् । . م م ه م م ه १५ इदमोऽवं स्त्रियामात्वं सह स्सा च ङसस्तु वा। १४ इदुद्भयामुत्तरस्येष्टो वा णो इति सेरपि । ४ इरे इत्यपि वादेशस्तिपो झेझस्य च स्मृतः। १० इष्टायामप्रियायां तु ठादेशो नैव दृश्यते । २५ इष्टौ किंयत्तदेतेभ्यः परिमाणे त्तिअहो । س مه م س س ३ २४० ईदूताविदुतोः स्थाने स्याता लक्ष्यानुरोधतः । س २० ईषत्स्पृष्टो रियादेशे यकारोऽकार एव वा । س س ३१ उत्सवार्थे क्षणे छत्वं मुहूर्ते तु म्वणो भवेत् । १ उपरिस्थोऽपि वक्तव्यो लोपो वर्णान्तरस्य च । २ उपसर्गास्परस्यापि भुवो हुग्दुरुत्समः । ४] (२३ उं वाशब्दस्य वादेशः क्त्वास्थितस्य कचिद्भवेत् । (३५ " उमा० " " ۵ ۸ (१७*(१) 2 ऊदुतः सविर्गस्य दुर्जनादिषु नेष्यते ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy