________________
ERATRA
E
२७६
प्राकृतप्रकाशेपरिच्छेदाताः सूत्राकाः पद्य-पद्यांशाः ४ २५ अर्थे तस्येदमित्यस्मिनुल्ल, इलस्तु तद्भवे । ३ ४८ अविकल्पेन पादेशो माहारम्ये प्रतिपाद्यते ।
असमासे अआदेशः वेश्येतस्य प्रवतते ।
..S
ه ه
..
ه
...
م
...........
ه س
..
२९ आदिश्यते चित्रो धातोश्चेय इत्येष वा क्वचित् ।
१४ आदेशाविदमश्चान्यो पुंस्यअमिरं स्त्रियाम् । . ११ आयुरप्परसोः सो वा हलाऽन्त्यस्य विधीयते । २१ आन्द्रे विभाषा लस्वं स्यादाकारश्चेष्यते बुधैः।
८ माला इत्यपि यत्तद्भयां काले वाच्ये वदन्ति ते । ३३ आहुरे-दि-तु इत्यन्यानादेशानाङि युष्मदः । २८ आहुरोत्वं णिचः स्थाने म्यादाविर्युगपत् कचित् ।
.
م
م
ه
م
م
ه
१५ इदमोऽवं स्त्रियामात्वं सह स्सा च ङसस्तु वा। १४ इदुद्भयामुत्तरस्येष्टो वा णो इति सेरपि ।
४ इरे इत्यपि वादेशस्तिपो झेझस्य च स्मृतः। १० इष्टायामप्रियायां तु ठादेशो नैव दृश्यते । २५ इष्टौ किंयत्तदेतेभ्यः परिमाणे त्तिअहो ।
س
مه
م س س
३
२४० ईदूताविदुतोः स्थाने स्याता लक्ष्यानुरोधतः ।
س
२० ईषत्स्पृष्टो रियादेशे यकारोऽकार एव वा ।
س
س
३१ उत्सवार्थे क्षणे छत्वं मुहूर्ते तु म्वणो भवेत् । १ उपरिस्थोऽपि वक्तव्यो लोपो वर्णान्तरस्य च ।
२ उपसर्गास्परस्यापि भुवो हुग्दुरुत्समः । ४] (२३ उं वाशब्दस्य वादेशः क्त्वास्थितस्य कचिद्भवेत् ।
(३५ " उमा० " "
۵
۸
(१७*(१) 2 ऊदुतः सविर्गस्य दुर्जनादिषु नेष्यते ।