________________
उपोद्धातः एवैतत्पूर्तयेऽलमिति । यथा-१ भरतः (प्रायो नाव्यशास्त्रकर्ता), २ शाकल्यः, ३ कोहलः, ४ लहेश्वरः प्राकृतकामधेनुकर्ता, ५ समन्तभद्रः प्राकृतव्याकरणनिर्माता, । ६ नरचन्द्रः प्राकृतप्रबोधकर्ता, ७ कृष्णपण्डितः (शेषकृष्णः ) प्राकृतचन्द्रिकारचयिता, ८ वामनाचार्यः प्राकृतचन्द्रिकाकृत्, ९ रघुनाथशर्मा प्राकृतानन्दकृत, १० नरसिंहः प्राकृतप्रदीपिकायाः कर्ता, , १ चिनवोम्मभूपालः प्राकृतमणिदीपिकानिर्माता, १२ अप्पय्यदीक्षितः (अप्ययज्वन् ) प्राकृतमणिदीपकर्ता, १३ भामकवेः षड्भाषाचन्द्रिका, १४दुर्गुणाचार्यस्य षड्भाषारूपमालिका, १५ नागोबानाम्नः षड्भाषासुबन्तरूपादर्शः, १६ षड्भाषामन्जरी, १७ षड्भाषावार्तिकम्, १८ षड्भाषासुबन्तादर्शः, १९ शुभचन्द्रस्य प्राकृतव्याकरणम्, २० श्रुतसागरस्य औदार्यचिन्तामणिः, २१ भोजस्य प्राकृतव्याकरणम्, २२ पुष्पवननाथस्य प्राकृतव्याकरणं चेति । ___ श्रीभामहनिर्मितमनोरमासहिते श्रीवाररुचे प्राकृतप्रकाशे सूत्राणां पूर्णा संख्या चतुःशतसप्ताशीतिमिताऽस्ति । सञ्जीवनीसुबोधिन्यनुसारिण्या चन्द्रिकया द्वाविंशतिः सूत्राण्यधिकानि संगृह्य प्रदर्शितानीति मिलित्वा नवाधिकं पञ्चशतं सूत्रसंख्या भवति । भामहसम्मतसूत्रेषु नव सूत्राणि चन्द्रिकया न व्याख्यातानीति तत्पक्षे केवलं पञ्चशतं (५००) सूत्रसंख्येति प्रतिपादनमत्र कौतुकायेत्यलम् । . श्रीवररुचिविषये तु केवलमिदमेव ज्ञातुं शक्यते यदयं प्राकृतव्याकरणकृत्सु प्राचीन• तम इति । पाणिनेः सूत्राणामुपरि वार्तिकानां रचयिता कदाचिदयमपि भवितुं युज्यते ।
श्रीभामहविषये परिचयस्त्वित्थम्-विन्यालोके श्रीमदानन्दवर्धनाचारलङ्कारशास्त्रविषयकान्थप्रणेतृत्वेनास्योल्लेखः कृतः, भामहालङ्कारनाम्ना प्रायस्तत्पुस्तकं प्रसिद्धमेव । स एवायं न वेति प्रमाणान्तरानुपलब्धेने निणेतुं-पारयामः।
प्राकृतमजरीनाम्ना प्राकृतप्रकाशस्य पद्यमय्या व्याख्यायाः कर्तुः श्रीकात्यायनस्यापि विषये प्रमाणानुपलम्भादस्माकमौदासीन्यमेव । चन्द्रिकान्याख्यायां समुद्धृताः . पद्यपर्याशास्तत्रत्या उताहो तेऽन्यत्रस्था इति न शक्नुमः कथयितुम् । चन्द्रिकायां तु सजीवनीसुबोधिनीभ्यामुत्य संगृहोता इति तु कल्पयितुं पारयामः। तयोस्तु कुतः संगृहीता इत्यस्मिन् विषये मोनमेव शरणीकुर्मः।
श्रीवसन्तराजस्य प्राकृतसंजीवनीटीकाकर्तुविषये तु वयं सन्दिहाना एव । यतो हि काव्यवेमपालक कुमारगिरे पतिरेकः सः । विषयभूपतेः पुत्रः शिवराजस्यानुजः चन्द्र देवमथिलाया शकुनार्णवनिर्माता कचिदन्यः । सजीवनीकर्ता तूभयोरन्यतरोऽपि - नास्तीति प्रतिभाति । किसामुष्य विषये किमप्यतिथं नोपालभ्यत इतीव प्राकृतसजीवनीसम्पादकरस्मत्सुहृदयः स्वर्गीयश्रीबटुकनाथशर्मभिस्तण हिन्दूविश्वविद्यालये वाराणसेये प्राध्यापकपदासीनः श्रीवलदेवोपाध्यायशर्मभिश्च स समुपेक्षित एव ।। . सुबोषिनीव्याख्या ः श्रीसदानन्दस्वापि विषये ताभ्यां तत्रैव तपेवाचरितमिति प्रमागोपन्यासं विना न विचिदपि गर्नु बिपि समर्थः स्यात् । कविध भट्टकेशवपुत्रो