SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः। ६३ (२५) नो णः सर्वत्र । (२) कगचजतदपयवां प्रायो लोपः। (९) तोऽत् । (१८)पो वः। (३५) सन्धौ अज्लोपविशेषा बहुलम् । (२४) आदेयों जः। (५८) अदातो यथादिषु वा । (२२)शरीति । (४) अधो मनयाम् । (२३) खघथवभां हः । हुस्नष्णक्ष्णश्नां हः ॥ ३३ ॥ हादीनां ण्ह इत्ययमादेशो भवति । ह्रस्य, वही, जण्डू (५-१८ दीर्घः)। स्नस्य, न्हाणं (५-३० बिं०, २-४२ = = ण् )। पण्डदं (३-३ रोपः, १२-३' त् = द्, ५-३० बिं०)। ष्णस्य, विण्हू (५-१८ दीर्घः) । कण्हो (३-६१ विप्रकर्षात् = अ, ५-१ ओ) । क्ष्णस्य, सण्हं (२-४३ श् = स् , विप्रकर्षात् बाहुलकेन लस्यात्वे, ५-३० बिन्दुः)। तिण्हं (हस्वः संयोगे ती = ति, शेपू०)।श्नस्य, पण्हो (३-३लोपः, ५-१ ओ)। सिण्हो २-४३ श् = स् , शे० पू०)। वह्निः, जह्नुः , नानम् , प्रस्तुतम् , विष्णुः, कृष्णः, श्लक्ष्णं, तीक्ष्णम् , प्रश्नः, शिश्नः ॥ ३३॥ हनष्णपणनां ण्हः-एषां ण्हः स्यात् । जण्हू । जाण्हवी। ण्हाणं । जोण्हा। विण्हू । जिण्हू । तिहं । 'तीवार्थे तीक्ष्णशब्दे ण्हो, निशितार्थे तु खो भवेत् । निशि. तार्थे तु-तिक्खं । श्लक्ष्णम् । 'उपरि क्वापि वक्तव्यो लोपो वर्णान्तरस्य वा' । इति शलोपः । लण्हं । (श्नस्य) पण्हा । अण्हन्तो ॥ ३३ ॥ हस्स-ष्ण-पण-भ इनको ण्ह आदेश हो। (जहुः) ह को एह आदेश। कोई 'अधो मनयाम्' से नकारलोप के अनन्तर ण्ह मानते हैं । परन्तु नित्यत्वात् प्रथम ही ण्ह हो जायगा। ५२ से दीर्घ । (जाहवी) जाण्हवी। (स्नानम्) पहाणं । २५ से न को ण। (ज्योत्स्ना)२से तलोप। ४ से यलोप। हादेश। जोण्हा। (विष्णुः) ५२ से ऊकार । विण्हू। (जिष्णुः) जिण्हू । (तीक्षणम्) ३६ से हस्व इकार। श को ग्ह आदेश । तिण्हं। तीव्र अर्थ में तिण्हं। निशित तीखे अर्थ में तिक्खं । ४ से नलोप। ३४ से ख आदेश। ६ से द्वित्व, ७ से ककार। (शक्षणम्) 'उपरि कापि' से शलोप। लण्हं। (प्रश्नः)५ से रेफलोप। पुंलिङ्ग का प्राकृतत्वात् स्त्रीलिङ्ग । पहा । (अभन्) अण्हंतो ॥३३॥ . चिहृन्धः॥३४॥ चिन्हशब्दे युक्तस्य न्ध इत्ययमादेशो भवति । चिन्छ। (१-१२ सू० स्प.)॥ ३४॥ चिढे न्धः-अत्र न्धः स्यात् । चिन्धं ॥ ३४ ॥ चिह्न शब्द में ह को न्ध आदेश हो । (चिह्नम् )न्धादेश। चिन्धम् ॥ ३४ ॥ ऽपस्य फः ॥३५॥ प इत्येतस्य फ इत्ययमादेशो भवति । पुष्पं (३-५० फद्धि०, ३-५१ फ , ५-३० वि०)। सप्फ (२-४३ शम्स, शे० पू०)। णिप्फा १. व्यत्ययात्राकृतेऽपि, एवं खदो इत्यत्रापि बोध्यम् ॥
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy