________________
.
प्राकृतप्रकाशे
ओ। (२-३२ = =ण , २-२ पलोपः, फद्वित्वं पत्वं च पू०, ५-१ ओ)। पुष्पम् , शष्पम् , निष्पापः ॥ ३५ ॥
पस्य फः-प इत्येतस्य फः स्यात् । पुष्पं । सप्फं। णिप्फाओ। णिप्फण्णं । 'श्लेष्मशब्दे तु फादेशः म इत्यस्य प्रचक्षते' । सेप्फो । सलेसमा इति लोके ॥ ३५ ॥
प को फ आदेश हो। (पुष्पम् )फ आदेश । ६ से द्विस्व । ७ से पकार । पुष्फं। (शष्पम् )२६ से श को सकार । अन्यकार्य पूर्ववत् । सप्फं। (निष्पापः) २५ से न को ग। २ से पलोप। फादेशादि पूर्ववत् । णिप्फाओ। अथवा 'प्रायो लोपः' णिप्फावो। (निष्पन्नम् )णिप्फण्णं । श्लेष्म-शब्द में भीष्म को फ आदेश होता है। ५से लकार का लोप । २६ से श को स। फ आदेशादि पूर्ववत् । सेप्फो। 'सलेस्मा' लोक में होता है। शकार-लकार का वर्ण विश्लेषण करके मध्य में अकारागम। २६ से श ष को सकार । सलेस्मा ॥३५॥
स्पस्य सर्वत्र स्थितस्य ॥ ३६॥ स्प इत्येतस्य सर्वत्र स्थितस्य फ इत्ययमादेशो भवति । फंसो (४-१५ बिन्दुः, ३-३ रोपः, २-४३ श-स् , ५-१ ओ)। फंदणं (२-४२ न - ण, ५-३० बिं०, शे० पू०) स्पर्श, स्पन्दनम् ॥ ३६॥
स्पस्य-स्पस्य फः स्यात् । फंसो। 'बिन्द्वादीदूत्परस्येह द्वित्वं शेषस्य नेष्यते । क्वचित्सस्य क्वचित्पस्य लोपः स्पाक्षर इष्यते ॥परोप्परं । वणस्सई। क्वचित् छादेशोऽपि-छिहा॥
स्प को फ आदेश हो। (स्पर्शः) स्प को फ आदेश । ५से रेफलोप। २६ से श को स । ६१ से अनुस्वारागम । (बिन्दु०) अनुस्वार-आकार-ईकार-उकार से पर लोपादि से अवशिष्ट वर्ण को द्वित्व नहीं होता है। अतः सकार को द्वित्व नहीं हुआ। फंसो। 'स्प' अक्षर के कहीं सकार का और कहीं पकार का लोप हो । (परस्परम्) सलोप। ६ से द्वित्व । ३५ से बहुलग्रहण से अकार को ओकार । परोप्परं । (वनस्पतिः) पलोप, सद्विस्व । ५२ से इकार को दीर्घ । २ से तकारलोप । २५ से न कोण। वणस्सई। कहीं स्प को छकारादेश भी होता है। (स्पृहा) १० से ऋकार को इकार । छिहा ॥३६ ॥
नोट-नं. (३४) कस्कक्षा खः। (९) ऋतोऽत् । (६) शेषादेशयोद्विस्वमनादौ । (७) वर्गेषु युजः पूर्वः। (३६) इदीतः पानीयादिषु । (५) सर्वत्र लवराम् । (२) कगचजतदपयवां प्रायो लोपः। (४) अधो मनयाम् । (५२) सुभिसुप्सु दीर्घः। (२६) शपोः सः । (२५) नो णः सर्वत्र ।।
सि च ॥ ३७॥ स्पस्य क्वचित् सि इत्ययमादेशो भवति । पाडिसिद्धी। (१-२ सू० स्प०)। प्रतिस्पर्धी ॥ ३७॥
वापेऽश्रुणि हः ॥ ३८॥ बाप्पशब्दे प इत्येतस्य हकारो भवति अश्रुणि वाच्ये । बाहो १. संजीवनीसंमतः पाठः। २. सि च-इति सूत्रं नास्ति संजीवन्यादी।