SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६५ तृतीयः परिच्छेदः (५-१ ओ, ३-५४ द्वित्वं न )। अश्रुणि किम् ? बष्फो (४-१ वा = ब, ३-३५ पफ, ३-५० फद्धि०, ३-५१ कप, ५-१ भो)। उह्म' (५-४७ आत्मवत्)। बाप्पः, ऊष्मा ।। ३८॥ बाष्पेऽश्रुणि हः-अश्रुण्यर्थे वाष्पशब्दस्य पस्य हः स्यात् । बाहो। मण्डूकप्लुत्या वेति संबध्यते । तेन-'वष्फमोक्त्रं करइस्स' इत्यादौ न । 'कचिद् दक्षिणशब्देऽपि क्षस्य हादेश इप्यते' । दाहिणो। क्वचिद्ग्रहणात् न सर्वत्र । दक्खिणो। दक्खिण्णं-इत्यादौ न ॥ ३८॥ ___ अश्रु-अर्थ में वाष्पशब्द के प्प को ह आदेश । (वापः) ह आदेश हो गया। बाहो। 'मण्डूकप्लुति' से 'थमावृक्षक्षणेषु वा' से वा की अनुवृत्ति लाने से यह अर्थ होगा कि कहीं ह आदेश नहीं होगा। जैसे-'बफ्फमोक्खं करइस्सं', 'प्पस्य फर' से फ आदेश। द्वित्व, पकार पूर्ववत् । 'बफ्फ' इति । कहीं 'दक्षिण'शब्द में भी क्ष को ह आदेश होता है। (दक्षिणः) को हकार । दाहिणो। कचित् ग्रहण है, अर्थात् कहीं किसी स्थलविशेष में होगा, सर्वत्र नहीं। अतः (दक्षिणः) में ह आदेश नहीं होगा। किन्तु ३४ से १ को ख आदेश । ६ से द्वित्व । ७ से ककार। दक्खिणो। (दाक्षिण्यम्) पूर्ववत् १ को ख आदेश, द्वित्व, ककार । ४ से यलोप। शेष णकार को ६ से द्वित्व । ५८ से आकार को हस्व अकार । दक्खिण्णं ॥३८॥ कार्षापणे ॥ ३९॥ कार्षापणशब्दे युक्तस्य हकारो भवति । काहावणो (२-१५५% व , २-४२ न् = ण् , ५-१ ओ)॥ ३९ ॥ कार्षापणे-अत्र युक्तस्य हः स्यात् । काहावणो ॥ ३९॥ कार्षापणशब्द में युक्त '' को ह होय । (कार्षापणः) को ह भादेश । १८ से प को वकार । काहावणो ॥ ३९॥ - श्चत्सप्सां छः॥ ४० ॥ एतेषां छकारो भवति । श्वस्य, पच्छिम (३-५० द्धि०, ३-५१ छ = च , ४-१२ बिं०)। अच्छेरं (१-५ सू० स्प०)। त्सस्य, वच्छो (५-१ ओ)। वच्छरो (३-५० द्वि०, ३-५१ छ् = च् , ५-१ ओ)। प्सस्य, लिच्छा। जुगुच्छा (स्पष्टम् )। पश्चिमम् , आश्चर्यम् , वत्सः, वत्सरः, लिप्सा, जुगुप्सा ॥४०॥ _श्चत्सप्सां छः-एषां छः स्यात् । (श्वस्य ) णिच्छी । पच्छिमो। (त्सस्य) वच्छो । उच्छाहो । (प्सस्य) लिच्छा । जुउच्छा । 'छादेशः श्वत्सयोः कापि न मन्यन्ते मनीषिणः' । णिच्चलो । इह तु वा-ऊसित्तो। 'ईदूताविदुतोः स्थाने स्यातां लक्ष्यानुरोधतः । पक्ष-उच्छित्तो ॥ ४०॥ a+ka+प्स इनको छकार हो । (निश्चयः)को छ आदेश। ६ से द्वित्व । १. कचिदयं पाठो न दृश्यते। प्रा.कृ.-५
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy