________________
प्राकृतप्रकाशेनोट-नं.(६) शेषादेशयोर्तुित्वमनादौ (७) वर्गेषु युजः पूर्वः। (३४) कस्को खः। (५) सर्वत्र लवराम् । (२)कगचजतदपयवां प्रायो लोपः। (२५)नो णः सर्वत्र ।(१४)पो वः (१) अधो मनयाम् । (४२)अत ओत् सोः। (२४) आदेर्यो जः। (५८) अदातो यथादिषु वा । (२३) खघयधमा हः । (२६) शपोः सः।
क्षमावृक्षक्षणेषु वा ॥३१॥ एतेषु क्षकारस्य छकारो भवति वा । छमा, खमा' (३-२९ क्ष् ख्)। वच्छो, रुक्खो (१-३२ सू० स्प०)। छणं, खणं (पक्षे ३-२९ क्ष = ख , ५-३० बिं०)। 'वृक्ष'शब्दे ऋकारस्याकारे कृते, क्षणशब्दे चोत्सवाभिधायिनि छत्वमिष्यते ॥ ३१ ॥
क्ष्मावृक्षक्षणेषु वा-एषु वा छः स्यात् । पक्षे खः। छमा, खमा । वच्छो, रुक्खो। छणो, खणो। 'उत्सवार्थे क्षणे छत्वं, मुहूर्ते तु खणो भवेत् । सूत्रे क्षमेति केचित् ॥३१॥
धमा-वृत-क्षण शब्दों में न को छ विकल्प से हो । (चमा) 'अचमाश्लाघयोः' इससे न और मकार का विश्लेषण करके मध्य में अकारागम होगा। क्ष को छकार। छमा । पर में ३४ से च को व आदेश । खमा। (वृषः) ९ से ऋ को अकार। छकार आदेश। ६ से. छकारद्वित्व । ७ से चकार । ओत्व पूर्ववत् । वच्छो, पक्ष में 'वृक्षे वेन रुवा' ॥३३ । से वृ को रु आदेश। ३४ से १ को ख आदेश। द्वित्व, कादेश पूर्ववत् । रुक्खो। (तणः) छादेश । छणो। पक्ष में-खणो । 'उत्सव अर्थ में छादेश छणो और मुहूर्त अर्थ में खणो। कोई 'आमा' के स्थान पर 'आमा' पढ़ते हैं। पूर्ववत् साधुत्व ॥३॥
मपक्ष्मविस्मयेषु म्हः ॥ ३२॥ म-इत्येतस्य पक्ष्मविस्मयशब्दयोश्च युक्तस्य म्हकारो भवति । मस्य, गिम्हो (३-३ रेफलोपः, हस्वः संयोगे-ई- इ, ५-१ ओ)। उह्मा (५-४७ आत्मवत् कार्य, शे० पू०)। परो (५-१ ओ, शे० पू०)। विम्हओ (२-२ यलोपः, शे० पू०)। ग्रीष्म, उप्मन् , पक्ष्मन् , विस्मयाः॥
मपक्ष्मविस्मयेषु म्हः-एषु युक्तवर्णस्य म्हादेशः स्यात् । गिम्हो । पम्हो । विम्हओ ॥ ३२॥
म को और पश्म-विस्मय शब्दों के युक्त वर्ण को 'म्ह' मादेश हो । (ग्रीष्मः) म को म्ह आदेश। ३६ से ईकार को इकार। ५ सें रेफलोप । गिम्हो । (पचम)म को म्ह आदेश। लिङ्गव्यत्यय । नपुंसक-लिग का पुंलिङ्ग। पम्हो । (विस्मयः)स्म को म्ह आदेश ।२ से यलोप। विम्हओ ॥३२॥
नोट-नं. (६) शेषादेशयोईिवमनादौ । (७) वर्गेषु युजः पूर्वः। (३) उपरि लोपः कगडतदपषसाम् । (१)उत ओत् तुण्डसमेषु । (५) सर्वत्र लवराम् ।
१.क्षमा पृथिवी, खमा शान्तिः । हे०। २. क० पु० छणो। क्षण उत्सव इत्यर्थः । अ० पा०। ३. संजीवनीसंमतः पाठोऽयम् ।