________________
तृतीयः परिच्छेदः । ३ से पलोप। ७ से द्विस्व । दुकरं । (निष्कृपः) १५ से न कोण। ९ से को अकार । १८ सेप को व । अन्य कार्य पूर्ववत्। (संस्कृतम् ) खादेश नहीं हुआ। 'मांसादिषु वा' से अनुस्वारलोप । अन्य कार्य पूर्ववत् । सक।(संस्कारः.) संकारो। (नमस्कारः) पूर्ववत् । न को ण, सलोप, कद्विस्व । णमकारो। परंतु णमो अरिहंताणं'-इस आर्ष प्रसिद्ध मन्त्र में 'एसो पंच णमुकारे सव्वपावप्पणासणो । मंगलाणं अ सम्वेसिं पढमं हवइ मंगलं' ॥ इस वचन में 'णमुक्कार' उकारयुक्त है, अतः आर्षत्वात् अथवा ३५ से अ को उ हो जायगा। 'णमुकारो' यही होगा। (तस्करः) तकरो। (स) (यतः)२४ से य को ज आदेश । खादेश, द्वित्वादि पूर्ववत् । जक्खो। (राक्षसः )५८ से आ को अकार, अन्य कार्य पूर्ववत् । रक्खसो ॥ २९ ॥
अक्ष्यादिषु च्छः ॥ ३० ॥ अक्षि इत्येवमादिषु क्षकारस्य च्छकारो भवति । अच्छी (३-५० छद्वि०,' ३-५१ छ = च , ५-१८ दीर्घः) । लच्छी (३-२ म्लोपः, शे० पू०)। छुण्णो (५-१ ओ)। छीरं (स्पष्टं)। छुद्धो (३-३ वलोपः, ३-५० द्वि०, ३-५१ = द्, ५-१ ओ)। उच्छित्तो (३-१ तपयोलोपः, ३-५० छद्वि०, ३-५१ चत्वं, ३-५० द्वि०, ५-१ ओ)। सरिच्छं (१-२ सू० स्प०) । उच्छू (१-१५ सू० स्प०)। उच्छा (५-४७ आत्मवत् कार्य, शे० पू०)। रिच्छो (१-३ = रि, ३-५० द्वि०, ३-५१ छ् = च , ५-१ ओ)। मच्छिया (२-२ कलोपः, शे० पू०) । छुअं (२-२ तलोपः, ५-३० बिं०)। छुरं (५-३० बिं०)। छेत्तं (३-३ रोपः, ३-५० द्वि०, ५-३० वि०)। वच्छो (३-५० द्वि०, ३-५१ छ् =च, ४-१८पुं०,४-६ स्लोपः,५-१ ओ)। दच्छो (पू०)। कुच्छी (५-१८ दीर्घः, शे० पू०)। अक्षि-लक्ष्मी-क्षुण्णक्षीर-क्षुब्ध-उत्क्षिप्त-सहक्ष-इक्षु-उक्षन्-क्षार-ऋक्ष-मक्षिका-क्षुत-क्षुर' क्षेत्र-वक्षस्-दक्ष-कुक्षि-इत्येवमादयः ॥ ३०॥
अक्ष्यादिषु छ:-एषु छः स्यात् । अच्छीइ । छीरं । छुरं । छारं। मच्छिा । रिच्छो । लच्छी। छुहा । दच्छो ॥ ३० ॥
अश्यादिक शब्दों में चको छ आदेश हो । (अक्षिणी का अचीणि) को छकार, ६ से द्वित्व, ७ से च आदेश । अच्छीह । विभक्ति कार्य पञ्चम-परिच्छेद में कहेंगे। (सीरम् )छ आदेश । आदिस्थ छकार है, अतः द्विस्व नहीं होगा। छीरं। (पुरम् ) छुरं । (बारम्) छारं। (मक्षिका) यहाँ आदेशभूत छ आदिस्थ नहीं है, अतः द्विस्व चकार हो जायगा । २ से कलोप । मच्छिआ।(ऋषः) १२ से ऋको रि। छादेश। ६ से द्विस्व । ७ से चकार । रिच्छो। (लक्ष्मीः ) ४ से मलोप, अन्य कार्य पूर्ववत् । लच्छी।(धा) ३३ से ध को ह । छुहा । (दरः) दच्छो।
१. चकाररहितश्छकार भादेशो वोध्यः । तथंव च छुग्णादिषु दृश्यते। २. क्षुरे विकल्पः । चुरो, खुरो इति पठन्ति केचित् । ३. वृक्ष इति केचित् । ४. भा (क्खू, खोर, सारि. क्खमित्यायपि दृश्यते । हे।