________________
६०
प्राकृतप्रकाशे
पूर्ववत् यलोप । ४ से रेफलोप । द्वित्व ६ से, तकार ७ से। सामस्थं । ( आतिथ्यम् ) आतित्थं । ( गद्यम्) गहुं । ( अवद्यम् ) अवहं ॥ २७ ॥
॥ २८ ॥
ध्य - इत्येतयोर्झकारो भवति । ध्यस्य, मज्झं ( ३-५० झद्वि०, ३-५१ झ् = ज्, ५-३० बिं०) । अज्झाओ (५ - १ ओ, शे० पू० ) । ह्यस्य, वज्झओ (४-१ आ = अ, २-२ क्लोपः, शे० पू० ) । गुज्झओ ( पूर्व ० ) । मध्यः, अध्यायः, वाह्यकः, गुह्यकः ॥ २८ ॥
ध्यह्ययोर्भः - एतयोर्भः स्यात् । संझा । वंझा । गुज्भं । संणज्झइ । जुज्झइ । मुज्झइ | 'वक्तव्यः साध्वसे ध्वस्य कादेशोऽपि विभाषया । सज्मसं । पक्षे- साहसं ॥ २८ ॥
ध्या इनको स हो । ( संध्या ) झादेश । ६ से द्विस्व अनुस्वार से पर को नहीं होता है। संझा । ( वन्ध्या ) बंझा । ( गुह्यम् ) ६ से द्वित्व । ७ से जकार । गु । (संनाते) कारादि भी पूर्ववत् । संणजइ । ( युध्यते ) २५ से य को
कार । जुज्झइ । (मुझते ) मुज्झइ । 'साध्वस' शब्द में झादेश विकल्प से होगा !. जहाँ झादेश हुआ वहाँ द्विश्व, जकार, पूर्ववत् । ५८ से अकार । सज्झसं । पक्ष में ५ से वलोप । २३ से धकार को हकार । साहसं ॥ २८ ॥
नोट - नं. (६) शेषादेशयोद्वित्वमनादौ । (५८) अदातो यथादिषु वा । (५) सर्वत्र लवराम् । (२) कगचजतदपयवां प्रायो लोपः । (२५) नो णः सर्वत्र । ( ४ ) अधो मनयाम् । (२६) शषोः सः । (९) ऋतोऽत् । (५९) उदूतो मधूकादिषु । ष्कस्कक्षां खः ।। २९ ॥
कस्कक्षां खकारो भवति । कस्य, सुक्खं ( ३-५० द्वि०, ३-५१ खू = क्, ५-३० बिं० ) । पोक्खरो (१-२० सू० रुप० ) । स्कस्य, खंधो । (४-१७ वर्गान्त बिं०, ५-१ ओ ) । क्षस्य, खदो । जक्खो (२-३१ खंदो । सू० स्प०) ।। २९ ।।
कस्कक्षां खः - एषां खः स्यात् । 'ष्कस्कयोरत्र खादेशो व्यवस्थितविभाषया । तेनसुक्खं, सुकं । पोक्खरं, पोक्करं । णिक्खश्रो, णिक्को । ( रुक० ) खंधो। कचिन्नैव, दुक्करं । णिक्कवो । सक्कचं । संकारो। णमक्कारो । तक्करो । ( क्षस्य) जक्खो, रक्तसो ॥२९॥
ष्क-स्क -क्ष इनको ख आदेश हो । एक और ष्क को विकल्प से हो। (शुष्कम् ) २६ से श को सकार । प्रकृत सूत्र से ष्क को ख । ६ से द्विस्व । ७ से ककार । सुक्खं । पक्ष में ३ से पलोप । शेष क को द्वित्व । सुकं । ( पुष्करम् ) १ से उ को ओ । अन्य कार्य पूर्ववत् । पोक्खरं । पोक्करं । (निष्क्रयः ) ५ से रेफलोप । ष्क को ख विकल्प से । २५ से न कोण । २ से यलोप । द्विस्व, ख को क पूर्ववत् । णिक्खओ । पक्ष में ३ से पलोप । ५ से रेफलोप । ६ से द्वित्व । णिक्कओ । ( स्कन्धः ) हक को ख हो गया । खंधो। कहीं एक रुक को ख आदेश नहीं होगा । (दुष्करम् )
१. शुष्क, पुष्कर, स्कन्द, स्कन्ध, क्षत, यक्षाः । मुक्खमिति पाठे मुष्क इति । २. एव संजीवन्यादिसंमतः पाठः ।