SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः । ५६ एतेषु स्य डो भवति । गड्डहो ( ३-५० द्वि०, २-२७ भ् = द्दू, ५- १ ओ ) । संमड्डो ( पूर्व ) । विभड्डी ( २-२ तुलोपः, ३-३ लोपः, द्वि० पू०, ५- १८ दीर्घः) । विछड्डी (पूर्व० ) ॥ २६ ॥ गर्दभसंमर्दवितर्दिविच्छर्दिषु देस्य - एषु र्दस्य वा डादेशः स्यात् । गगृहो, गद्दहो । संमहो, संमद्दो । विश्रड्डी, विश्रद्दी । विच्छडी, विच्छद्दी ॥ २६ ॥ गर्दभ इत्यादिक शब्दों में र्द को विकल्प से ड हो । ( गर्दभः ) र्द को ड, द्वित्व । २३ से भ को ह । गड्डहो । पक्ष में-५ से सर्वत्र रेफलोप । द्वित्व । गद्दहो । ( संमर्दः ) संमड्डो, संमहो । विभडूडी, विभद्दी । विच्छड्डी, विच्छद्दी । डादेश, रेफलोप, द्वित्व, पूर्ववत् ॥ २६ ॥ त्यभ्यद्यां चछजाः ॥ २७ ॥ त्य-थ्य-ध इत्येतेषां च-छ-ज इत्येते यथासंख्यं भवन्ति । त्यस्य, णिचं ' (२-४२ न्= ण्, ३-५० चद्वि०, ५-३० बि० ) । पञ्चच्छं (३-३ र्लोपः, ३-३० क्ष = छ्, ५ - ३० बिं० ) थ्यस्य, रच्छा । मिच्छा । पच्छं । (३-५० छद्वि०, ३-५१ छ् = च्) । द्यस्य, विज्जा (३-५० जूद्वि० ) । बेजो (१-३४ ऐ = ए, पूर्व० जूद्वि०, ५-१ ओ ) । नित्यम्, प्रत्यक्षम्, रथ्या, मिथ्या, पथ्यम्, विद्या, वैद्यः ॥ २७ ॥ P त्यध्यद्यां चछजाः - एषां यथासंख्यमेते आदेशाः स्युः । ( त्यस्य ) पच्चक्खं । मच्चलोश्रो । सञ्चं । णिच्चं । ( ध्य० ) पच्छो । रोपच्छो । रच्छा । मिच्छा । ( द्य० ) अज्ज । विज्जा । जूनं । मज्जं । पडिवन्नइ । 'यथाप्राप्तो यलोपोऽपि त्यथ्यद्येषु तु दृश्यते । अ । सामत्थं । आतित्थं । गद्दं । श्रवद्दं ॥ २७ ॥ त्य, ध्य, च, इनको क्रम से च छ ज आदेश हों। उदाहरण - ( प्रत्यक्षः ) त्य कोच आदेश । ६ से द्वित्व । ३४ से च को ख । ६ से द्विस्व । ७ से ककार । अनुस्वार, ओकार, सर्वत्र पूर्ववत् । रेफलोप ५ से । पञ्चक्खं । ( मर्त्यलोकः ) रेफलोप, चकारादेश, पूर्ववत् । २ से कलोप | मचलोओ । ( सत्यम् ) स्य को च, द्वित्व पूर्ववत् । सच्चं । ( नित्यम् ) २५ से न कोण । णिश्चं । (थ्य) ( पथ्यः ) उक्त सूत्र से छ । ६ से द्वित्व । ७ से चकार । पच्छो । ( नेपथ्यः ) पूर्ववत् छकार, द्विस्व, चकारादेश । २५ से णकार शेपच्छो । एवम् ( रथ्या ) । ( मिथ्या ) मिच्छा । ( च० ) ( अद्य ) द्य को जकार। ६ से द्वित्व । अज । (विद्या) विज्जा । ( द्यूतम् ) च को ज । २ से तलोप । जूअं । ( मद्यम्) मज्जं । ( प्रतिपद्यते ) ५ से रेफलोप, 'प्रतिवेतस०' से त कोड । १८ से प को व । थ को ज, द्वित्व | आत्मनेपद के स्थान पर परस्मैपद । २ से तलोप । पडिवंजइ । 'त्य थ्य, द्य' तीनों में प्रयोगानुकूल यकार का लोप भी होता है । ( अत्ययः ) ४ से स्य के य का लोप । ६ से द्वित्व । २ यलोप । ४२ से ओकार । अत्तओ । ( सामर्थ्यम् ) १. कचित् सचं, पश्चखं, पश्चच्चं । सत्यं, प्रत्यक्षं, पाश्चात्यमित्यधिकम् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy