SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशेदिया है। व्यवस्थित विकल्प होने से कहीं नहीं भी होगा। (विनश्यन् ) २५ से न कोण । ४ से यलोप । २६ से सकार । ६ से द्विस्व । विणस्संतो ॥२२॥ पत्तने ॥ २३ ॥ पत्तनशब्दे युक्तस्य टकारो भवति । पट्टणं (३-५. द्वि०, २-३ ४२ = ण, ५-३० वि०) ॥२३॥ मृत्तिकापत्तनयोश्च-एतयोर्युक्तस्य तस्य टः स्यात् । मट्टिा । पट्टणं ॥ २३ ॥ मृत्तिका और पत्तन शब्द के द्वित्व त्त को ट हो । (मृत्तिका)त्त को ट। द्विस्व । २ से कलोप । ९ से ऋको अकार । महिआ। (पत्तनम् ) टकारादेश, द्वित्व । २५ से न कोण । पट्टणं ॥ २३ ॥ न धूर्तादिषु ॥ २४ ॥ धूर्त इत्येवमादिषु त इत्येतस्य टकारो न भवति । धुत्तो (३-३ रोपः, ३-५० द्वि०, ५-२९ ह्रस्वः, ५-१ ओ) । कित्ति (३-३ रोपः, ३-५० द्वि०, ५-२९ हस्वः) । वत्तमाणं (३-३ रोपः, ३-५० द्वि०, २-४२ = = ण, ५-३० बिं०)। वत्ता (४-१ आ = अ, ३-३ पः, शे० पू०)। आवत्तो (५-१ ओ, शे० पू०)। संवत्तओ (३-३ रोपः, ३-५० द्वि०, २-२ क्लोपः, शे० पू.)। णिवत्तओ (२-४२ = = ण, शे० पू०)। वत्तिआ (३-३ पः, ३-५० द्वि०,२-२ क्लोपः)। अत्तो। कत्तरी। मुत्ती (पूर्ववद्रलोपो हस्वादिकञ्च)। धूर्तः, कीर्तिः, वर्तमानम् , वार्ता, आवर्तः, संवर्तकः, निवर्तकः, वर्तिका, आर्तः, कर्तरी, मूर्तिः ॥ २४ ॥ न धूर्तादिषु-एषु तस्य टकारो न स्यात् । धुत्तो। मुत्तो। मुहुत्तं । कत्तरी। श्रावतो। कित्ती । वत्ता । भत्तारो। कत्तारो ॥ २४ ॥ धानिक शब्दों में तं को ट आदेश नहीं होगा। (धूर्तः, मूर्तः, महतः) सर्वत्र ५ से रेफलोप । ६ से तद्वित्व । ५९ से उकार । धुत्तो, मुत्तो, मुहुत्तो। (कतरी) कत्तरी। (आवतः) आवत्तो। (कीर्तिः) इदीतः पानीयादिषु' से ई को इकार। कित्ती। (वार्ता) ५८ से अकार। वत्ता। (भर्तारः, कर्तारः) भत्तारो। कत्तारो। लोप, द्विस्व, पूर्ववत् ॥ २४॥ . गर्ने डः ॥ २५॥ गर्तशब्दे तस्य डकारो भवति । गड्डो (३-५० वि०, ५-१ ओ) ॥ गर्ने डः-पत्र तस्य डः स्यात् । गडो ॥ २५ ॥ गर्त-शब्द में त कोड हो।६ से द्वित्व । गहो ॥२५॥ गर्दभसंमर्दवितर्दिविच्छर्दिषु र्दस्य ॥ २६ ॥ १. एष संजीवनीसंमतः पाठः। २. कचिद् विमर्द इत्यधिकः पाठस्तत्र विमडडेति प्राकृतं बोध्यम् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy