SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११६ पञ्चमः परिच्छेदः। . नपुंसके इति । नपुंसकलिङ्ग प्रातिपदिक से पर सो को बिन्दु हो। वचनम् का . .. वअणं । रवम् का रअणं । दहिं । महुँ । धणुं । स्पष्ट हैं ॥३०॥ . . .. ऋत आरः सुपि ॥३१॥ कारान्तस्य सुपि परत आर इत्यादेशो भवति।भत्तारो सोहइ (३-३ रलो०, ३-५० तद्वि, ५-१ ओ) भर्ता । (२-७३ श् = स् , युवर्णस्य गुणः, २-२७ म् = ह , ७-१ त= इ) शोभते । भत्तारं पेक्खमु (५-३ अमोऽकारलोपः, ४-१२ मबि०, शे० पू०) भर्तारम् । (१२-१८ दृश = पेक्ख, ७-४ मु) पश्यामः । भत्तारेण कअं (५-१२ एत्वं, ५%४ टा=ण)॥३१ ।।। ऋत आरःसुपि । स्वादौ विभक्तो ऋकारस्य भारः स्यात्। भत्तारो। अदन्तवत् ॥ ऋत इति । स्वादिकविभक्ति के परे ऋकार को भार हो। भर्तृशब्द के ऋकार को भार होने के बाद अकारान्त शब्द की तरह 'अत ओरसोः' से ओ । भत्तारो॥३१॥ . मातुरात् ॥ ३२॥ मातृसम्बन्धिन ऋकारस्याकारो भवति । माआ (२-२ तलोपः )। सोहइ (२-४३ श = स् , सोहन्तिवत् गुणः, ७-१ इ) शोभते। माअं पेक्खसु (३-३ तलोपः, ह्रस्वः, ५-३ अमोऽकारलोपः ४-१२ बिं० । अ०स्प०)। माआइ,माआए (२-२तलोपः, ५-२२ अत्वे कृते) कअं ॥३२॥ .मातुरा'मातृशब्दे ऋकारस्य आ स्यात् । मात्रा । नणंदा । अत्र मण्डूकप्लुत्या पूर्वनकारस्य न णकारः ॥ ३२॥ मातुरिति । मातृशब्द के ऋकार को सब विभक्तियों के परे आकार हो ।(१) मामा, माआओ। (२)मा, माआओ। (३) माआइ, माआहिं। (४)चतुर्थी प्राकृत में नहीं होती। (५) माआउ, माआहिन्तो। (६)माआइ, माआणं । (७)माआए, माआसु । (संबुद्धी) हे माए, हे माआओ-इत्यादि । मातृशब्द के समान ननान-शब्द को भी जानना। पूर्व नकार को णकार नहीं होगा। नणंदा, नणंदाओ इत्यादि मातृ के समान ॥३२॥ . उर्जशस्टाङस्सुप्सु वा ॥३३॥ जश्शस्टाङस्सुप्सु परत ऋकारस्य स्थाने उकारादेशो भवति वा । जस्, भत्तुणो ( ३-३ रलोपः, ३-५० तद्वि०, ५-१६ णो)। भत्तारा (५३१ = आर, णो, शे० पू०)। भत्तारे (५-३१ आर, ५-१२ एत्वं, ५-२ शसो लोपः, शे० पू०)। टा, भत्तुणा (५-१७ टाणा , शे० पू०) भत्तारेण (पू. ३० रलोपादिकं, ५-३१ आर, ५-१२ एत्वं, ५-४ टा-ण)। उस्, भत्तुणो (५-१५ णो, शे० पू०)। भत्तारस्य (रलोपे तद्वित्वे च १. सौ । का. पा०। २. एष पाठः संजीवन्यादौ। ३. उण जश्शस्टासिम्स् वा । का० पा०।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy