________________
११८
प्राकृतप्रकाशेसे कर लेना।एवम्-अरण्यानि का रण्णाई। 'लोपोरण्ये से अकारलोप । यानि-जाई। तानि-ताई। दधीनि-दहीइं। मधूनि-महूई। कहीं निकार भी हो। अक्षीणि का अच्छीनि ॥२६॥
नामन्त्रणे सावोत्वदीर्घविन्दवः ॥ २७॥ आमन्त्रणे गम्यमाने सौ परत ओत्वदीर्घबिन्दवो न भवन्ति । 'अत। ओत् सोरित्योत्वं प्राप्तम् । 'सुभिस्सुप्सु दीर्घः' इति दीर्घः । 'सोबिन्दु- . नपुंसके' इति बिन्दुः प्राप्तः। हे वच्छ, हे अग्गि, हे वाउ, हे बण, हे दहि, हे महु (व्याख्यातप्रायाः पूर्वमेव, विशेषकृत्यं सुस्पष्टम् ) ॥ २७ ॥
नामन्त्रणे सावोत्वदीर्घबिन्दवः-संबोधने मुप्रत्यये श्रोत्वादय आदेशा न स्युः । (ओ) हे वल्लह ! ( दीर्घः ) हे ससि । अरे धण । क्वचिद्दीर्घत्वमपि । हे. पहू । रे णिग्यणा ॥ २७॥
'नामन्त्रणे इति । आमन्त्रण-संबोधन में सुप्रत्यय के परे ओवादिक आदेश नहीं होते हैं । जैसे-हे वबम ! यहाँ ओकार नहीं होगा। हे वल्लह ! हे ससि ! अरे धण ! यहाँ दीर्घ, अनुस्वार नहीं होगा। कहीं दीर्घ भी हो जायगा। जैसे-हे प्रभो का हे पहू ।रे णिग्यणा ॥२७॥
स्त्रियामात एत् ॥ २८ ॥ स्त्रियामामन्त्रणे आतः स्थाने एत्वं भवति सौ परतः। हे माले, हे साले । (स्पष्टे) 'अन्त्यस्य हल' इति सोर्लोपः ॥ २८॥ .
आत ए'-श्रामन्त्रणे सौ स्त्रियामाकारस्य एकारः स्यात् । हे बाले । श्रामन्त्रणे क्वचिदेत्वं न । हे माउच्छा। हे पिउच्छा । हे अत्ता ॥ २८ ॥ __ आत इति । स्त्रीलिङ्ग में संबुद्धि-सु के परे आकार को एकार हो। हे बाले। हे गंगे इत्यादि । कहीं आमन्त्रण में एकार न हो। जैसे मातृष्वसा का माउच्छा, संबोधन में भी ऐसा रहेगा । एवं हे पितृष्वसः का हे पिउच्छा, हे स्वभः का हे अत्ता ॥ २८॥
ईदतोर्हस्वः ॥ २९॥ आमन्त्रणे ईदूतोईस्वो भवति । हे णइ, हे बहु ॥ २९ ॥
ईदूतोहस्वः-आमन्त्रणे सौ परे स्त्रियामीकारस्योकारस्य च हरवः स्यात् । अयि माणिणि । हे बहु ॥ २९॥ . ईदतोरिति । संबोधन अर्थ में सु के परे स्त्रीलिमप्रातिपदिक के ईकार ऊकार को हस्व हो। हे मानिनि का हे माणिणि । एवं हे बहु । हे गदि इत्यादि ॥२९॥
सोविन्दुर्नपुंसके ॥ ३० ॥ नपुंसके वर्तमानस्य सोबिन्दुर्भवति । धणं, दहि, महुं। (स्प०) ॥३०॥
नपुंसके सोबिन्दुः-नपुंसके प्रातिपदिकात् सोबिन्दुरादेशः स्यात् । वनणं, रमणं, दहि, महुं, धणुं ॥ ३०॥
१. संजीवन्यादिसंमतः पाठः। २. संजीवन्यनुसारी पाठ एषः।