________________
पञ्चमः परिच्छेदः।
११७ ४-१ हस्वः, २-४२ = = ण, २-२७ ख = ह , शे० स्प०)। छाहा, छाही। (२-११ सू० द्रष्टव्यं, शे० स्प०') ॥२४॥ ____ आदीतौ बहुलम-स्त्रीलिङ्गे वर्तमानात्प्रातिपदिकात् आ ई एत्येतो भवतः । काइ, कीन । जाइ, जीभ, जीआ, जीइ, जीए। इत्यादि। ताइ ताए। तीइ, तीए, ती, तीपा । एवं हलिद्दा, हलिद्दी। सुप्पणहा, सुप्पणही । बहुलग्रहणात् क्वचिदाकार एवअसहणा । कोवणा । क्वचिदीकार एव-माणिणी । मणमिणी ॥ २४ ॥
आदीतौ इति । स्त्रीलिङ्ग में विद्यमान प्रातिपदिक से पर आई ये दो प्रत्यय 'टाप डीप' के समान टादिक के परे होते हैं । काइ, एवं काए । 'नातोऽदातौ' से निषेध होने से अकार आकार टादिक को नहीं होंगे। ईकार में चारों होंगे। जैसे-कीइ, कीए, कीभ, की इत्यादि । एवं यद्-शब्द को और तद्-शब्द को भी जानना। कया, कस्याः कस्याम्-इत्यादि में समान रूप होंगे। हरिद्रादिशब्दों में (२०+२५+६+१+१५+ ४+(दि. २०)।+२६ +३+१८ ! ५+२-१६ । १२ । ११) से सभी प्रयोग सिद्ध होते हैं। आकार में हलिहा, ईकार में हलिही। बहुलग्रहण से कहीं आकार ही होगा असहना, कोपना। कहीं ईकार ही होगा। मानिनी, मनस्विनी। प्रायः पाणिनीय व्याकरणानुसार आ-ई की व्यवस्था जानना ॥ २४ ॥
न नपुंसके ॥ २५ ॥ प्रथमैकवचने नपुंसके दीर्घत्वं न भवति । 'सौ दीर्घः पूर्वस्ये'त्यनेन इदुदन्तयोः प्राप्तं पूर्वस्य दीर्घत्वं 'न नपुंसके' इत्यनेन बाध्यते। दिहं (५-३० सोबिन्दुः, शे० स्प०)। महुँ (२-२७ध् = ह् , शे० स्प०)। हविं (४-६ फ्लोपः, २-२ प्रायो-ग्रहणात् वलोपो न, शे० पू०)। दधि, मधु, हविः ॥ २५॥
- इजश्शसोर्दीर्घश्च ॥ २६ ॥ नपुंसके वर्तमानयोर्जश्शसोः स्थान इदादेशो भवति, पूर्वस्य च दीर्घः । घणाइ (२-४२ न्-ण, जश्शसोरिदादेशः पूर्वस्य दीर्घः)। वनानि । दहीह । महूइ (पू०) ॥२६॥
इजश्शसोर्दीः- नपुंसके जस्-शसोः ई इत्यादेशः स्यात् , पूर्वस्य च दीर्घः । पुण्णाई, रण्णाई । जाई । ताई। दहींई। महई। क्वचित् निकारोऽपि । अच्छीणि ॥
जश्शसोरिति । नपुंसकलिङ्ग में जस और शस को इं आदेश हो और पूर्व को दीर्घ हो। पुण्यानि-पुण्णाई। जस् को इं, पूर्व को दीर्घ। अन्य साधुत्व उक्त नंबरों
१. यत्तत्किमः । बहुलमित्यनुवर्तते । यत्तत्किमित्यनुवर्तते । यत्तत्किमित्येतेषु परतः भातः स्थाने ईत्ययमादेशो भवति । नियामित्यनुवर्तते । प्रथमैकवचनवर्ज ए आदेशश्च, बहुल वचनात् । जीए, तीए, कीए । जोहिं, तोहिं, कीहि । पक्षे-जाए, ताए, जाहिं, काहि। यस्याः, तस्याः, कस्थाः । यामिः, तामिः, कामिः । इति कचिदपिकः पाठः । का० पा० । २. ने सूत्र मंजीरन्यादौ, अतो नास्य चन्दिकापदोपाख्ये सं० हि० टोके । ३. एष संजीवनीसंमतः पाठः।