________________
१६४
प्राकृतप्रकाशेलुटि-होजइ, होजाइ, होज, होजा, होहिइ । भविता इति । लाधातोाटिलिङि । लेजर लेजाइ, लेज, लेज्जा, लेउ । लातु लायाद् वा । एवमन्यत्राप्यूह्यम् ॥ २२॥ ___मध्ये इति । तिवादिक प्रत्ययों के और धातु के मध्य में ज जा ये विकरण होते हैं । पूर्व सूत्र से तिवादिक प्रत्ययों को ज जा होते हैं, इससे प्रकृति = धातु के और प्रत्यय के मध्य में होते हैं। पक्ष में-तिबादिक के स्थान में होंगे। दोनों के पक्ष में-देइ। एकाचामिति । बहुवचन में लक्ष्यानुरोध से ज यह ह्रस्व ही विकरणागम होता है। जैसे ददति, ददते के स्थान में देजन्ति । भूधातु, लुट् लकार । 'भुवो होहुवौ' इससे भूधातु को हो आदेश । 'मध्ये च' इससे ज, जा विकरण । पक्ष में 'वर्तमान.' ६२० से तिवादिकों को ज जा आदेश । दोनों के पक्ष में हि-विकरणागम। इस प्रकार पूर्वोक्त पाँच रूप होंगे। ला आदाने, दाने च । 'एच क्त्वा०' ६४३ से एकार । पूर्वोक्त. प्रक्रिया से ज जा विकरण आदेश । 'उ सु मु' ६३२६ से उकारादेश ॥ २१ ॥
. नानेकाचः ॥ २२ ॥ वर्तमानभविध्यदनद्यतनयोर्विध्यादिषु चानेकाचो धातोः प्रत्यये परे मध्ये ज जा इत्येतावादेशौ न भवतः, किन्त्वन्त एष भवतः। हसइ (७-१ सूत्रे स्प०)। तुवरइ (८-४ भित्वरा = तुवर, ७-१ त = इ)। अन्ते यथा-हसेज । हसेजा। तुवरेज । तुवरेजा (७-३४ अ, ए, ह, से, एवमेव भविष्यद्विध्यादिषु ज्ञेयम् ) । एवमन्येऽप्युदाहर्तव्याः ॥२२॥ __नानेकाचः-लटो लुटो लोटो लिडो वा प्रत्ययस्य अनेकस्वरस्य धातोर्मध्ये ज्ज ज्जा इति विकरणो न स्तः । पूर्वसूत्रेण अविशेषात् प्राप्ती निषेधः। घोलेज, घोलेजा। पक्षे-घोलइ, घोलए। घूर्णते इति । 'अनेकाचोऽपि विध्यादौ ज जा मध्ये तिनं क्वचित्' । कुणेनसु, कुणेजामु । कुरु, कुरुष्व, कुर्याः कुर्वीथाः इति ॥ २२ ॥ __नाने० इति । अनेकाच् धातु से मध्य में ज जा विकरण नहीं होते। घूर्ण धातु को 'घूर्णो घोलघुम्मौ । ६५ से घोल आदेश । 'ए च क्वा०' से एकार । अन्य कार्य पूर्ववत् । विध्यादिक अर्थों में अनेकाच धातु से भी तिडादिकों के मध्य में कहीं-कहीं ज जा होते हैं । 'कृतः कुण च' इससे कुण आदेश, अन्य कार्य पूर्ववत् । कुणेजसु, कुशेजासु ॥२२॥
ईअभूते ॥ २३ ॥ . भूते काले धातोः प्रत्यस्य ईअ इत्ययमादेशो भवति । हुवी। असीअ (८-१ भू- हुव, ति = ईअ, एवमग्रे)। अभवत् । अहसत् ।। २३॥
ईअ भूते-भूते इति सामान्यभूतप्रहणम् , तेन-अद्यतनानद्यतनपरोक्षकालस्य ग्रहणम् । भूते = अतीते काले उत्पन्नानाम् अनेकाचो धातोः परेषां तिबादीनाम् 'ई' इत्यादेशो भवति । हुवीश्र। भूधातोः लङि, लुछि, लिटि, तिबाद्यादेशे 'भुवो होहुवी' इति हुवादेशे, उक्तसूत्रेण तिप ईश्रादेशः । 'क्वचिदपि लोपः' ५।१३ इत्यलोपः ।
१. इ, ईअं। इअभूते-भूते वर्तमानाद्धातोः प्रत्ययस्य ईभ आदेशः स्यात् । आसीअ, गहीअ, इसीम, पढीभ । आसीत् , अग्रहीत , अहसत् , अपठत्-इत्यादयः । का० पा०।