________________
- १४३
षष्ठः परिच्छेदः। मत्तो इति । अस्मशब्द के सि के परे सिद्ध 'मत्' को मत्तो, महत्तो, ममाओ, ममाउ, ममाहि ये पांच आदेश हो । 'मत्' के स्थान पर पाँचों होंगे ॥४८॥
अमाहिन्तो अमासुन्तो' भ्यसि ॥ ४६ ॥ अस्मदः पदस्य भ्यसि परतो अमाहिन्तो, अह्मासुन्तो इत्येतावादेशी भवतः । अह्माहिन्तो, अह्मासुन्तो गदो॥४९॥ ___अम्हाहिन्तो अम्हासुन्तो भ्यसि-'अस्मभ्य'मित्यस्य एतौ स्तः । अम्हाहिन्तो अम्हासुन्तो अण्णो। 'अम्हेहिन्तो च अम्हेहि अम्हेन्तो वाऽस्मदो भ्यसि । अस्मदित्यर्थः ॥ ४९॥ ___ अम्हा०-इति । अस्मशब्द के भ्यस् के परे सिद्ध 'अस्मभ्यम्' पद को अम्हाहिन्तो, अम्हासुन्तो ये आदेश हो। 'अस्मद्' को, अम्हेहिन्तो, अम्हेहि, अम्हेन्तो ये तीन आदेश और हो । अस्मद् के स्थान पर पूर्वोक्त पाँचों का प्रयोग होगा ॥४९॥
मे मम मह मज्य उसि ॥ ५० ॥ अस्मदः पदस्य उसि परत एत.आदेशा भवन्ति । मे धणं । मम, मह, मज्म धणं ॥५०॥
मे मम मह मज्म सि-सि अस्मदः सिद्धस्य ‘ममे त्यस्य एते स्युः । मे, मम, मह, मम पुत्तो । मम पुत्रः॥ ५० ॥
मे इति । अस्मशब्द के मस्के पर सिद्ध 'मम' पद को मे, मम, मह, मजा ये भादेश हो । मम को चारो आदेश यथाप्रयोग में होंगे। मक्ष पुत्तोमम पुत्रः ॥५०॥
मज्झणों अम अमाणमझे आमि ॥५१॥ अस्मदः पदस्य आमि परत एत आदेशा भवन्ति । मज्मणो, अह्म, अह्माणं, अोधणं । अस्माकं धनम् ॥ ५९॥
जो अम्ह अम्हाण अम्हे आमि-आमि अस्मदः सिद्धस्य 'अस्माकमित्यस्य एते स्युः । णो, अम्ह, अम्हाण, अम्हे वल्लहो । अस्माकं वल्लभः ॥ १ ॥ ___णो इति । अस्मद्-शब्द के माम् के परे सिद्ध 'अस्माकम्' को णो, अम्ह, अम्हाण, अम्हे ये आदेश हों। अम्हे वहहो अस्माकं वहमः। इसीप्रकार णो, अम्ह, अम्हाण भी 'अस्माकं के स्थान पर होंगे ॥५१॥
ममम्मि डौ ॥ ५२ ॥ अस्मदः पदस्य औ परतौ ममम्मि इत्यादेशो भवति। ममम्मि ठि। पूर्वोको मह, मए इत्येतौ च ॥५२॥
ममम्मि च-म्प्रित्यये सिद्धस्य अस्मदः पदस्य मयीत्यस्य ममम्मि इति । स्यात्, चकारात् पूर्वोकावपि । मइ, मए, ममम्मि । मयि इति ॥ ५२ ॥
१. भम्हेदिन्तो सम्मुन्तो । का० पा० २. अस्मद् गतः। ३. मम धनम् । ४. मझायो। का. पा०। ५. संजीवनीसंमतः पाठः। ६. मयि स्थितम् । ७. संजीवनीसंमतः पाठः।