________________
१४४
प्राकृतप्रकाशे
अमेसु सुपि ॥ ५३ ॥ अस्मदः पदस्य सप्तमीबहुवचने सुपि परतः अह्मेसु इत्ययमादेशो भवति । अह्मेसु ठिअं ॥५३॥ ___ अम्हेसु सुपि-मुपि सिद्धस्य अस्मदः पदस्य अम्हेसु इति स्यात् । अम्हेसु मई ठिा । 'अम्हासु इति चादेशो द्वितीयोऽप्यस्मदः सुपि' । अम्हासु सद्धा। युष्मदस्मदव्ययमलिङ्गम् । त्रिष्वपि लिनेषु साम्यम् । 'विन्दुष्टामोर्ण इत्यादौ सन्नसन्नपि वा क्वचित् । धम्मेणं, धम्मेण । जम्माणं, जम्माण । कम्मेहि, कम्मेहि । गामाउं, गामाउ । सरेसुं, सरेसु । तुज्म, तुज्म । अम्हेहिं, अम्हेहि । महं, मह । इत्यादौ लक्ष्यानुसारेण अबिन्दुष्वपि बिन्दुसद्भावोऽवगन्तव्यः ॥ ५३ ॥
अम्हेसु इति । अस्मशब्द के सप्तमीबहुवचन में सिद्ध 'अस्मासु' को अम्हेसु आदेश हो । अझेसु मई ठिा। अस्मासु मतिः स्थिता। अस्मासु को दूसरा अम्हासु भी आदेश होता है। अह्मासु सद्धा= अस्मासु श्रद्धा । युष्मद्, अस्मद् और अव्यय अलिज हैं, अर्थात् पुंलिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गादिकृत इनके रूपों के आदेश में किसी प्रकार का भेद नहीं है। अत एव तीनों लिङ्गों में समान रूप होंगे। टा, आम् के परे वैकल्पिक सिद्ध अनुस्वार, तृतीयाबहुवचन, षष्ठी, सप्तमी, पञ्चमी आदि विभक्तिओं में प्रसिद्ध अनुस्वार लच्यानुरोध से कहीं-कहीं विकल्प से होगा। धम्मेणं, धम्मेण । गामाउं, गामाउ । महं, मह । इत्यादि ॥ ५३॥
द्वेदों ॥ ५४॥ पदस्येति निवृत्तम्। सुपीति वर्तते। द्विशब्दस्य दो इत्ययमादेशो भवति सुपि परतः। दोहिं (प्राकृते द्विवचनं नास्तीति नियमात्' द्विशब्दात् मिसः स्थाने ५-५ हिं, शे० स्प०) । दोसु । द्वाभ्याम्, द्वयोः ॥५४॥
द्वेो-द्विशब्दस्य सुपि परे दो इत्यादेशः स्यात् । दोहिं, दोसु ॥ ५४ ॥
देः इति । द्विशब्द को सुप् के परे दो आदेश हो । तृतीयाबहुवचन में दोहिं । हिं आदेश ॥ ५४॥
स्ति ॥ ५५ ॥ त्रिशब्दस्य सुपि परतः ति इत्यादेशो भवति । तीहिं । तीसु (५-१८ दीर्घ:, ५-५ भिस् - हिं)। त्रिभिः। त्रिषु ॥ ५५
वेस्ती-त्रिशब्दस्य सुपि परे ती इत्यादेशः स्यात् । तीहिं, तीसु ॥ ५५ ॥
वेरिति । त्रिशब्द को सुप के परे ती आदेश हो । तीहिं-त्रिभिः। सप्तमी में तीसु-त्रिषु ॥ ५५॥
तिणि जग्शसभ्याम् ।। ५६ ॥ १. भस्मास स्थितम् । २. एवं सर्वत्रवोध्यम् ३. संजीवन्यादिसंमताः पाठाः। ४.तिस्मि तिणा-तिणि-तिस्सि-तिणि । का० पा० ।