________________
षष्ठः परिच्छेदः ।
१४५
त्रिशब्दस्य जश्शस्भ्याम् सह तिष्णि इत्यादेशो भवति । सिणि आगदा । तिष्णि पेक्ख ( स्पष्टानि ) । त्रय आगताः । त्रीन् प्रेक्षस्व ॥ ५६ ॥ तिणि' जश्शस्भ्याम् (- जसा शसा च सह त्रिशब्दस्य तिणि स्यात् । तिणि २, त्रयः, त्रीन् वा ॥ ५६ ॥
तिणीति । जस्-श के सहित त्रिशब्द को तिणि आदेश हो । त्रयः का और श्रीनू का तिथि होगा ॥ ५६ ॥
द्वेर्दुवे दोणि वा ॥ ५७ ॥
द्विशब्दस्य जस्सुभ्यां सह दुबे, दोणि इत्येतावादेशौ वा भवतः । दुवे कुणन्ति । दोणि कुणन्ति । पक्षे-दो कुणन्ति । द्वौ कुरुतः | दुवे पेक्ख । दोणि पेक्ख। दो पेक्ख । ( ८-१३ कृञ् = कुण, द्विवचनाभाव| नियमात् ४७-४ झि = न्ति, कुणन्ति, शे० स्प० ) । द्वौ प्रेक्षस्व ॥ ५७ ॥ - जसा शसा च सह द्विशब्दस्य दुवे, दोणि इत्यादेशौ भवतः । (र्जश्शस्भ्यां सह स्यातां द्वावन्यौ वेणि, वे इति' । दुवे, दोणि, वेणि, वे । द्वौ इति ॥
-
देरिति । जस्-श के सहित द्विशब्द को दुवे, दोणि ये दो आदेश हो । प्राकृत में द्विवचन नहीं होता है, अतः द्विशब्द के साथ जस्-शस् का ग्रहण है । एवं जस् के सहित द्विशब्द को 'वेणि, वे' ये दो आदेश और भी होंगे। चारों प्राकृतप्रयोगों में संस्कृत के द्वौ २ है २ को होंगे ॥ ५७ ॥
चतुरश्वत्तारो चचारि ॥ ५८ ॥
चतुश्शब्दस्य जश्शस्भ्यां सह चत्तारो, चत्तारि इत्येतावादेशौ भवतः । चत्तारो, चत्तारि पुरिसा कुणन्ति ( १-२३रु = रि, ५-११ दीर्घः, ५-२ जसो लोपः ) । चन्तारो पुरिसे पेक्ख (५-१२ अ-प, ५-२ शसो लोपः, अन्यत् पूर्ववत् ) ॥ ५८ ॥
चतुरश्वत्तारो चत्तारि - चतुर् - शब्दस्य अश्शस्भ्यां सह एतौ स्तः । स्पष्टम् ॥ चतुरिति । जस्-शस् के सहित चतुर्-शब्द को चत्तारो, चत्तारि ये होंगे। चत्वारः, 'चतुरः । चतस्रः २, चत्वारि २ ॥ ५८ ॥
एषामामो व्हं ॥ ५९ ॥
एषां द्वित्रिचतुःशब्दानामामः स्थाने पछं इत्ययमादेशो भवति । दोहं धणं ( ६-५४ द्वि = दो, शे० स्प० ) । तिण्हं धणं ( ६-५५ त्रि=ति, शे० स्प० ) । चतुण्डं' धणं ( ४-६ रलोपः, शे० स्प० ) ॥ ५९ ॥
एषामामो व्ह - द्वि, त्रि, चतुर् - शब्दानाम् श्राम्प्रत्ययस्य हं स्यात् । दोहं ।
१. संजीवनीसंमतः पाठः । २. संजीवनीसंमतः पाठः । मिसादौ रेफतकारयोर्लोपः । तेन चऊहिं । का०पा० । ५. चतुण्डं - चउण्डं । का० पा० ।
प्रा. कृ. - १०
३. चत्वारः पुरुषाः कुर्वन्ति ।
४. चतुरः पुरुषान् पश्य ।