________________
१४६
प्राकृतप्रकाशेतिण्हं । चउण्हं । 'कतिपञ्चादिशब्दानाम् अामो ण्हं नैव दीर्घता' । कइण्हं, पंचण्हं, छण्हं, . सत्तण्हं । इत्यादि ॥ ५९॥
एषामिति । द्वि, त्रि, चतुर-शब्द से पर आम को हं हो । उक्त सूत्रों से दो, ति आदेश इनको होंगे। दोण्हं । तिण्हं। चउण्हं। कतिशब्द एवं पत्रान् आदि शब्दों से पर आम को हं होगा। कइण्ड, पंचण्हं-इत्यादि । ५९ ॥
शेषोऽदन्तवद् ।। ६०॥ शेषः सुन्विधिरदन्तवद्भवति । अकारान्ताद 'मिसो हिं' इत्ययमादेश उक्त इकारोकारान्तादपि भवति । अम्गीहिं । वाऊहिं (५-१८ सू० स्प०)। एवं मालाहिं । णईहिं । बहूहिं । अग्गिस्स (३-२ नलोपः, ३-५० गद्वि०, ५-८ उसस्स)। वाउस्स (२-२ यलोपः, शे० पू०) । अग्गीदो । वाऊदो (५-६ सिदो)। अग्गीसु । वाऊसु (पूर्ववत् यलोपदीर्धी )। एवं दोहिं (६-५४ द्वि = दो, ५-५ मिस् = हिं)। तीहिं (६-५५ त्रि-ति, ५-१८ दीर्घः)। चऊहिं (४-६ रलोपः,२-२ तलोपः, ५-१८ दीर्घः, शे० पू०) ॥६०॥
शेषाददन्तवत्-श्रदन्ताद् यो विधिः प्रोक्तः स शेषात् अदन्तातिरिक्तशब्दादपि स्यात् । तेन अदन्तात् विहितः शसो लोप श्रादन्तादिदुदन्ताच भवति । बाला, बालाओ । गिरीश्रो, गिरीउ । साणूओ, साणूउ । ‘ए सुप्यडिङसोः-सूत्रे नेष्टं शेषाददन्तवत्' । रामाओ । सालिणो। पीलुणो । सहीओ। बहुओ। 'अकारलोपसूत्रेऽपि नेष्टं शेषाददन्तवत्' । सव्वाओ । बुद्धीओ। घेणूो । सहीओ । बहुओ ॥६० ॥
शेषादिति । अदन्त से जो कार्य कहे गये हैं वे आदन्त से तथा इदन्त, उदन्त से भी होंगे। जैसे 'जरशसोझैप से लोप । बाला, गिरि, सानु शब्दों से भी होगा। परन्तु 'ए सुप्यसिसोः सूत्र में शेषावदन्तवत्' अभिमत नहीं है, अतः रामा, शालि, पीलु, सखी, वधू शब्दों में एकार नहीं होगा। किन्तु रामामो में 'जसो वा' से जस् को बोकार । सालिणो, पीलुणो में 'इदुतोः शसो णो' से जो आदेश । सहीओ, बहलो में खियां शस उदोती' से मोकार होगा। एवं अकारलोपविधायक सूत्र में भी अदन्तवझाव नहीं होगा। इससे सवाओ, बुद्धीओ, घेणूलो, सहीणो, बहूओ, इत्यादिकों में 'कचिदपि लोपः' से लोप नहीं होगा, किंतु अदन्तवद्भाव होने से 'जस्. मस्याम्सु दीर्घ' से दीर्घ होगा ॥६०॥
न डिङस्योरेदातौ ॥ ६१ ॥ इकारोकारान्तानां ङिङस्योरदन्तवद् एकाराकारौ न भवतः। अग्गि.म्मि (६-५२ ङि = म्मि, शे० अग्गिस्सेतिवत्)। वाउम्मि (२-२ यलोपः,
शे० स्प०)। अग्गीदो, वाऊदो। अग्गीदु, वाऊदु । अग्गीहि, वाऊहि (५-६ सिदो , दु, हि, शे० पू० स्प०) ॥ ६१ ॥
१. शेषेषु विधि । का० पा०। २. पाठ एष संजीवन्यादिसंमतः।