SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः । १४७ न ङिस्योरेदा तौ - अकारान्तरहितात् प्रातिपदिकात्परयोः ङि ङसिप्रत्यययोरेत् श्राच्च न स्तः । गिरिम्मि, गिरीउ, गिरीओ ॥ ६१ ॥ नोरिति । अकारान्त से रहित प्रतिपदिक से पर डि-सि-प्रत्ययों को एकार और आकार न हों। गिरिम्मि, गिरीउ, गिरीओ। ङि में म्मि और इसि में उ, ओ ॥ ६१ ॥ ए भ्यसि ॥ ६२ ॥ नेत्यनुवर्तते । भ्यसि परत इकारोकारान्तयोरदन्तवदेत्वं न भवति । अग्गीहिन्तो, वाऊहिन्तो अग्गीसुन्तो वाऊसुन्तो (५-६, १२ सूत्रयोर्बाधः, ५-११ दीर्घः, ५–७ भ्यस् = हिन्तो, सुन्तो, शे० पू० ) ॥ ६२ ॥ एभ्यसि - भ्यसि नकारान्तस्य एकारो न स्यात् । पञ्चाहिन्तो, पञ्चासुन्तो । अग्गीहिन्तो । वाऊहिन्तो ॥ ६२ ॥ ए भ्यसीति । भ्यस् के परे नकारान्त को एकार नहीं होगा । पञ्चाहिन्तो इत्यादि । परन्तु वस्तुतः नकारान्त के नकार का लोप होने पर अदन्त प्रातिपदिक नहीं है, और 'ए भ्यसि' में नकारान्त इस अर्थ का बोधक पद भी नहीं है और अदन्तादिदेश सजातीय अच् में होगा, नकारान्तादि में नहीं । अतः इसके उदाहरण अग्गीसुन्तो, वाऊसुन्तो होंगे । सदानन्द तथा वसन्तराज दोनों भ्रम खागये हैं ॥ ६२ ॥ द्विवचनस्य बहुवचनम् ॥ ६३ ॥ सर्वासां विभक्तीनां सुपां तिङां च द्विवचनस्य बहुवचनं प्रयोक्तव्यम् । वृक्षौ, वच्छा। वृक्षाभ्याम्, वच्छेहिं, वच्छाहिन्तो । वृक्षयोः, वच्छेसु, वच्छाण । (स्पष्टं, पञ्चमपरिच्छेदे व्याख्याताः ) । तिङां यथा-तिष्ठतः, चिट्ठन्ति ( १२-१६ स्था = चिट्ठ, ७-४ झि = न्ति) ॥ ६३ ॥ द्विवचनस्य बहुवचनम् -- सुप्तिङ्सम्बन्धिनो द्विवचनस्य नित्यं बहुवचनं स्यात् । दो हत्था | दोहोन्ति ॥ ६३ ॥ द्विवचनेति । सुप्ति के द्विवचन को बहुवचन हो । प्राकृत में द्विवचन नहीं होता । दो हत्था = द्वौ हस्तौ । दो होंति = द्वौ भवतः ॥ ६३ ॥ 1 चतुर्थ्याः षष्ठी ॥ ६४ ॥ इति प्राकृतसूत्रेषु षष्ठः परिच्छेदः ॥ चतुर्थीविभक्तेः स्थाने षष्ठीविभक्तिर्भवति' । बह्मणस्स देहि (३-३ १. तादर्थ्य ८ ३ १३२ तादर्थ्यविहितस्य केश्चतुर्थ्येकवचनस्य स्थाने पष्ठी वा भवति । देवस्स देवाय । देवार्थमित्यर्थः । केरिति किम् ? देवाण । वाड्डाश्च वा ८|३ | १३३ वधशब्दात्परस्य तादर्थ्य के हिंदू आरः षष्ठी च वा भवति । बहार, वहस्स, वहाय । वधार्थमित्यर्थः ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy