________________
१४८
. प्राकृतप्रकाशेरलोपः, ५-१० उस स्स, देहीति संस्कृतसमः)। बह्मणाणं देहि । ब्राह्मणाय देहि । ब्राह्मणेभ्यो देहि (५-११ आमि दीर्घः, ५-४० आम् = णं, शे० स्प०) ॥६॥
इति प्राकृतप्रकाशे सर्वनामविधिर्नाम षष्ठः परिच्छेदः ॥
चतुर्थ्याः षष्ठी-चतुर्ध्या विभक्तेः स्थाने षष्ठी विभक्तिः स्यात् । बम्हणस्स देसु, ब्राह्मणाय देहि ॥ ६४ ॥ .
चतुर्थ्या इति । चतुर्थी विभक्ति के स्थान में षष्टी होगी। जैसे ब्राह्मणाय का बम्हणस्स-इति ॥ ६॥
(कचिन्न तादयें ॥) कचिन्न तादयें'- तादर्थे विहितायाश्चतुर्थ्याः कचित् षष्ठीविभकिन स्यात् । धराप दारु । कचिद्-प्रहणान सर्वत्र । तेन-देवाणं बली-देवेभ्यो बलिः, इत्यादी षष्ठयेव । 'व्यत्ययोऽप्यासाम्' । अच्छीसु पिनसि । अक्षिभ्यां पीयसे । अत्र तृतीयास्थाने सप्तमी । रति दिछी । रात्रौ दृष्टः । अत्र सप्तमीस्थाने द्वितीया । 'अन्याश्यपि वीप्सायां द्विरुक्तिः कापि दृश्यते' । अंगमगाई । अङ्गानि अगानि । अंगमंगाणं । अङ्गानामङ्गानाम् । अंगमंगेसु । अंगेषु २ । वच, वञ्चह । व्रजत २ । होहोई । भवति भवतिइत्यादिषु बोध्यम् ॥
इति श्री म० म० मथुराप्रसादकृतौ चन्द्रिकाव्याख्यायां षष्ठः परिच्छेदः ।
कचिद् द्वितीयादेः ८।३१३४। द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति कचिद् । सीमावरस्स वन्दे । तिस्सा मुहस्स भरिमो । अत्र द्वितीयायाः षष्ठी। धणस्स लो, धनेन लब्ध इत्यर्थः। चिरस्स मुका। चिरेण मुक्तत्यर्थः। अत्र तृतीयायाः। चोरस्स वीहए। चोरादिभेती. त्यर्थः । अत्र पञ्चम्याः । पिट्ठोए केसमारो । अत्र सप्तम्याः॥
पञ्चम्यास्तृतीया च ८॥१३६। पत्रम्याः स्थाने कचित् तृतीयासप्तम्यौ भवतः। चोरेण वोहर । चोरादिभेतीत्यर्थः। अन्तेउरे रमिउमागओ राया। अन्त:-पुराद रन्वागतो राजा इत्यर्थः।
द्वितीयातृतीययोः सप्तमी ८।३।१३५। द्वितीयान्तीययोः स्थाने क्वचित्सप्तमी भवति । नयरे न जामि । अत्र दितीयायाः । तिम तेस अलं किया पुरवी । अत्र तृतीयायाः॥
सप्तम्या द्वितीया-८२१३७सप्तम्याः स्थाने कचिद् द्वितीया भवति । विजो भरह रति ॥
बा तृतीयाऽपि दृश्यते। तेणं कालेणं, तेणं समयेणं । तस्मिन् काले, तस्मिन् समय इत्यर्थः । प्रथमाया अपि द्वितीया दृश्यते । चउनीसं पि जिणवरा। चतुर्विशतिरपि निनवरा इत्यर्थः । इति हेमः।
१. नेदं सूत्र भामहवृत्तौ।