________________
१४२
पातप्रकाशजो चेति। शस् के परे सिद्ध अस्मद्-मन्द को अर्थात् 'अस्मान्' पद को णो आदेश हो । णो हसह । अस्मान् हसति ॥४४॥
आङि मे ममाइ ॥४५॥ अस्मदः पदस्य आङि परतो मे, ममाह इत्येतावादेशौ भवतः। मे ... क, ममाइक ॥४५॥ __ आजि मे ममाइ-टाप्रत्यये सिद्धस्य अस्मदः पदस्य मे, ममाइ इत्यादेशो स्तः। मे, ममाइ किनं । मया कृतमित्यर्थः ॥ ४५ ॥ ___ आयोति । अस्मद्-शब्द के टाप्रत्यय के परे सिद्ध 'मया' इसको मे, ममाइये आदेश हो । मे किरं । मया कृतम् । अथवा-ममाइ कि । मया कृतम् । इति ॥ ४५ ॥
डौ च मह मए ॥ ४६॥ अस्मदः पदस्य डी परतो मद, मए इत्येतावादेशौ भवतः। चकारा तृतीयैकवचने च । मह मए ठिअं'। मइ, मए करं॥४६ ।।
डौ च मइ मए-टाप्रत्यये स्प्रित्यये सिद्धस्य अस्मदः पदस्य एतौ स्तः । मइ, मए । मया, मयि वा । 'टा प्रत्ययेऽस्मदोणे, मि स्यातां द्वावपरावपिणे, मि-मया॥
को चेति । टाप्रत्यय के परे सिद्ध 'मया'पद को और किके परे सिद्ध 'मयि पद को मह, मए ये आदेश हों। मया, मयि दोनों में मह, मए दोनों होंगे। टाप्रत्यय में सिद्ध 'मया' कोणे, मि ये दो और भी होंगे।णे, मि । मया के स्थान में ॥१६॥
अमेहि मिसि ॥४७॥ अस्मदः पदस्य भिसि अह्मोहिं इत्ययमादेशो भवति । अह्मोहिं क॥
अम्हेहिं मिसि-भिसि सिद्धस्य अस्मदः पदस्य अम्हेहिं इत्यादेशः स्यात् । अम्हेहिं । 'णे, अम्हे, अम्ह, अम्हाण चत्वारोऽन्येऽस्मदो भिसि' । णे, भम्हे, अम्ह, अम्हाण इति । अस्माभिरिति ॥४७॥
अम्हे-इति।अस्मद्-शब्द के मिस् के परे सिद्ध 'अस्माभिः' को अम्हेहिं आदेश हो। एवं गे, अम्हे, अम्ह, अम्हाण ये चार और होंगे। अम्हेहिंगे, भम्हे, अम्ह, मम्हाण= अस्मामिः को होंगे। १०॥
मत्तो मइचो ममादो ममादु ममाहि उसौ ॥४८॥ अस्मदः पदस्य उसी परत पत आदेशा भवन्ति । मत्तो गदो। महतो, ममादो, ममादु, ममाहि गदों। (स्पधनि, कान्तस्य गमेः १२-३-, ५-१ ओ)॥४८॥
मत्तो महत्तो ममाओ ममाउ' ममाहिम्सौ-सौ सिद्धस्य अस्मदः पदस्य एते पञ्च स्युः । मत्तो, महत्तो-इत्यादयः । मद् इत्यर्थः ॥ ४८ ॥
१. मया कृतम् । २. मयि स्थितम् । ३. मया कृतम् । ४. अस्माभिः कृतम् । ५. मत् गतः। ६. संजीवनीसंमतः पाठः।